Book Title: Arhadgita Bhagvadagita ya Tattvagita
Author(s): Meghvijay, 
Publisher: Mahavir Granthmala

View full book text
Previous | Next

Page 47
________________ अध्याय १८ ************** सद्भावेष्वपिचैतन्ये । प्राधान्यं वस्तुभासनात् ॥ सत्वंजीवस्ततोऽजीव-स्तदभावः प्रतीतिभाक् ॥ १३ ॥ सत्वं गोधुमराज्ञादौ । यथावश्यंप्रशश्यते ॥ सत्वंगुणेष्वपि तथा । प्रशस्तंविक्रमार्कवत् ॥ १४ ॥ पाषाणाघोलनन्यायाद्भवभ्रममुखाः क्रियाः ॥ कुर्वलाघवमेत्यङ्गी । सम्यक्तधनमश्नुते ॥ १५ ॥ मिथ्यात्वाविरतित्यागात् । कषायविजयात् क्रमात् ॥ सयोगी योगरोधेन । जीवः शिवपदोचितः ॥ १६ ॥ भोगासक्ते ह्यधःपातो । ऽभ्युदयस्तूद्धरेत सः ॥ पुद्गलानामधोगत्या । जीवस्योच्चैरयं तथा ॥ १७ ॥ भरताया महारंभ - ऽप्यापु केवलमुज्वलम् ॥ माहात्म्यं तदपिस्पष्टं । वैराग्यस्यविमृश्यताम् ॥ १८ ॥ भावशुन्यापि जीवानां । सुखाय धार्मिकी क्रियाः ॥ तद्द्यैवेयकसंभूति-भव्येप्यतामता ॥ १९ ॥ मनोवाक्कायसंयोगा-च्चरणाचरणेततः ॥ साक्षान्मोक्षमुपेत्यङ्गी । किं चित्रं तत्र मन्यते ॥ २० ॥ फलं विरतिरेवासौ । ज्ञानस्य मुनिनोदिता ॥ अवकेशिविना तां तत् । मत्वा तत्वादृतो भवेत् ॥ २१ ॥ ॥ इतिश्री अर्हद्गीतायां कर्मकाण्डे अष्टादशोऽध्यायः ॥ १८ ॥ +++9939868609++ ३९

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86