Book Title: Aparajit Kathanakam
Author(s): Mantungsuri
Publisher: Labdhisurishwar Jain Granthmala

View full book text
Previous | Next

Page 5
________________ अश्वक्रीडायै बहिरुद्यानगमनं, तत्र पित्राकरणं, युद्धाय गमनच भरोऽस्फुरत् । तसिन्ससम्भ्रमे वाद्यरवोऽभूच्च श्रवोऽतिथिः ॥ २६॥ परचक्र समेतीति बहिर्वासी जनोऽखिलः। अन्तर्विशन्न माति स गोपुरेषु पृथुष्वपि ॥ २७ ॥ नृपोऽपि तुमुलं श्रुत्वाऽपृच्छदासन्नपूरुषान् । तेभ्यो ज्ञातारिवृत्तान्तो यात्रामेरीमवादयत ॥ २८ ॥ ऊचे च सज्जतां सैन्यं चतुरङ्गमपि क्षणात् । आकार्यतां कुमारश्च त्वरितं वाहकेलितः ॥ २९ ॥ तं मुक्त्वात्र यथा शत्रून् जेतुं यामो वयं वयम् । सैन्यं सज्जमभूदागात्प्रधानश्चापराजितम् ॥३०॥ स प्राहाहयते देवः स्वयं रिपुरणोन्मुखः। ऊचे चादृष्टयुद्धोऽसि तन्न स्थेयं युधि त्वया ॥३१॥ कुमारः प्राह तातस्यादेशः शिरसि मे सदा । तथाप्येनमविनयं तातः सहतु मत्कृतम् ॥३२॥ कथं च मयि सत्यूर्जे योद्धं तातस्य युज्यते । त्वया न दृष्टं प्राक् युद्धं तातपादा यदादिशन् ॥ ३३ ॥ तत्र विज्ञप्य-| |मीदृक्षं ज्ञायते दृष्टमेव किम् । अदृष्टमपि यद्न्थबलेन ज्ञायतेऽखिलम् ॥ ३४ ॥ ममात्र जन्ययात्रायां तातपादप्रसादतः। करग्रहः कुमारस्य भविष्यति जयश्रियाः ॥३५॥ गत्वा विज्ञप्यतां तातो मम साहाय्यहेतवे । न प्रहेया चमूर्धान्त,सेऽरुणसखो ह्यलम् ॥ ३६॥ प्रधानेनेति विज्ञप्ते नृपस्तोषादभाषत । ज्ञायते मम पुत्रो यदीदृक् चित्तं शिशोरपि ॥ ३७॥ प्रधानाः प्रोचिरे युक्तं सिंहः। सिंहस्य नन्दनः । रविरेव रवेर्बिम्बं कल्पद्रुश्च तदङ्कुरः ॥ ३८॥ नृपः प्राह कुमारेण निषिद्धापि पैताकिनी । प्रेष्यतां वातनुन्नो हि वह्निर्दहति काननम् ॥ ३९ ॥ चक्रव्यूहं कुमारोऽथ विनिधाय स्खचक्रगम् । सम्मुखः परचक्रस्साजनि चक्रधरप्रभः ॥४०॥ तदा। नोर्दूषितं वर्यवर्मण्यस्य वपुर्ममौ । उत्साहो द्विगुणश्चासीत्स्फुरिते दक्षिणेऽक्षिणि ॥४१॥ दृश्यते केवलं दीप्यमानमायुधमण्डलम् । पताकाः पवमानेन कम्पमानाश्च सर्वतः ॥ ४२॥ १ बलवति । २ युद्धयात्रायाम् । ३ सेना। ४ रोमाञ्चितम् ।

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22