Book Title: Aparajit Kathanakam
Author(s): Mantungsuri
Publisher: Labdhisurishwar Jain Granthmala

View full book text
Previous | Next

Page 13
________________ अपराजितेन स्वापनयनवृत्तान्तकथनम् ॥ १६१ ॥ जनं शेषमशेषं च कुमारो वीक्ष्य सादरम् । आसन्नो न्यषदद्राज्ञो नम्रशीर्षः कृताञ्जलिः॥१६२॥ पित्रोः प्रियाया लोकानां सेरैर्नयनवारिजैः। कुमारस्यांश्चिताङ्गस्य शोभा काप्यद्धताभवत् ॥१६३॥ आनखाग्रं शिखाग्रं च कुमारं वीक्ष्य भूपतिः। उवाच स्वागतं वत्स! स प्रोचे दर्शनेन वः॥१६४ ॥ पश्यतां व गतोऽसि त्वं कुतश्चागात्तवाद्भुतम् । चरितं भाति मे सोऽथ प्रोवाच रचिताञ्जलिः॥१६५॥ देवस्यैव प्रसादोऽयं पश्य निम्बोऽपि पूज्यते । जनैर्यत्तस्य सा सम्भावना दिनकृता कृता ॥१६६॥ देवावधार्यतां वीतं सर्व विज्ञपये यथा । क्वापि केनापि नीतोऽहमिति जानामि नादितः॥ १६७ ॥ प्रातस्त्वाराममध्यस्थप्रासादे सप्तभूमिके । विबुद्धोद्राक्षमात्मानं दोलापल्यङ्कशायिनम् ॥ १६८॥ निविश्याहं ततो दध्यौ व पुरं मे पिता क च । काम्बा च क च सा कन्या क्व मे परिजनोऽखिलः ॥१६९ ॥ वमोऽयमिन्द्रजालं वा किंवा मेऽसौ मतिभ्रमः । स्वर्गोऽयं नागलोको वा यावद्ध्यायाम्यदो हृदि ॥१७० ॥ तावद् द्वास्तोरणस्तम्भशीर्षाभ्यां बालिके उभे । अवतीर्णे रत्नमये मम विसयदायिके ॥ १७१॥ सुगन्धसरसखच्छ-1 वारिमाणिक्यकुम्भभृत् । तयोरेकाऽपरा पाणौ दर्पणं दधती पुनः ॥ १७२ ॥ ते वीक्ष्य स्वर्वधूतुल्ये विस्मितो यावदस्म्यहम् । तावदाद्या समागत्य प्राह प्रक्षाल्यतां मुखम् ॥ १७३॥ तथा कृते मयादर्शमपरा मे समर्पयत् । यावद्वीक्ष्ये मुखं तावत् श्रुतो जयजयध्वनिः ॥ १७४ ॥ पृष्टा कलसहस्ताथ कुत एष जयध्वनिः । सोचे पोतनभूनेजयसिंहस्य नन्दना ॥१७५ ॥ जयसुन्दरी|नामासौ कन्या नित्यं समेति च । प्रासादस्यां सत्यगिरं देवीं नन्तुं प्रियङ्करीम् ॥१७६॥ (युग्मम्) असौ वरार्थिनी सन्ध्यात्रयेऽपि प्रशंसिताजस्म । भंपरा..२

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22