Book Title: Aparajit Kathanakam
Author(s): Mantungsuri
Publisher: Labdhisurishwar Jain Granthmala
View full book text
________________
अपराजित
कथानकम् ।
तत्रैव गान्धवेण विवाहः
पित्रोः
मिलनञ्च
कुमारमुखचन्द्रं च निस्तन्द्रं चन्द्ररोचिषा । वीक्ष्य कण्ठे विलग्यापि मुक्तकण्ठं रुरोद सा ॥१४५॥ आश्वासिता च तेनेयं तैस्तैर्मधूरभाषितैः । समग्रं गलितुं लग्नं दुःखं स्वेदाम्भसा समम् ॥१४६॥ रसौ विजृम्भितौ तुल्यमेव प्रेमप्रमोदयोः । अङ्गतापमनस्तापा-1 वतीतौ सममेव तत् ॥ १४७ ॥ अङ्गानि च प्रफुल्लानि नयनेन्दीवरैः सह । अस्फुरच शरीरे श्रीः पुलकेन सह क्षणात् ॥ १४८॥ | अथ तस्या दृढाश्लेषवामनीभूतवक्षसः। यत्किञ्चन सुखं जातं तत्स्वर्गेऽपि सुदुर्लभम् ॥१४९ ॥ साक्षीकृत्य तमेवाग्निं ताभ्यां चित्तोत्सवात्ततः । गान्धर्वेण विवाहेन विदधे पाणिपीडनम् ॥१५०॥ तथा कथञ्चन तयोमीलितो पाणिपल्लवौ । अवियुक्तौ यथाकामकलम्बैः किलिताविव ॥१५१॥ साथ प्राह प्रियतम! पौरलोकेन संयुतौ । मदीयेन च सैन्येन बह्वाक्रन्दपरिश्रमात् ॥१५२॥ त्वदीयेन वियोगेन समानेन च कर्मणा । स्तस्तटिन्यास्तटे बाढं देवो देवी च दुःखितौ ॥१५३ ॥ कस्याप्यत्र तु नागन्तुमदायि शपपूर्वकम् । निर्विघ्नं प्रस्तुतं कार्य मयाभिलषमाणया ॥१५४ ॥ तद्वः समुचितं कर्तुं मुदं पित्रोः खदर्शनात् । कुमारोऽथ पुरस्कृत्य तामगात्तत्र वित्तमः॥१५५॥ आगच्छन्तौ च तौ वीक्ष्य जनोऽश्लाघत तत्प्रियाम् । तथाकर्णयतस्तस्य प्रेम द्विगुणतां| गतम् ॥१५६ ॥ कुमारमागतं वीक्ष्य प्रतीहारस्तयान्वितम् । राज्ञे व्यज्ञपयत्सोऽपि शीघ्रमेत्य ननाम तम् ॥ १५७ ॥ निरन्तराश्रुधाराभिरारात् पितृपदद्वयम् । असिक्त स तथा तापो यथा मूलाव्यलीयत ॥१५८ ॥ नृपोऽपि तनयं प्रेक्ष्य जातानन्दाश्रुविन्दुभिः । प्रह्वीचके कुमाराय दातुं मुक्तालतामिव ॥ १५९ ॥ देवीमप्यागतां तत्रोत्कण्ठया प्रणनाम सः । तत्पादाम्बुजयोर्वेणीमलिश्रेणीमिवादधत् ॥ १६० ॥ प्रमोदेनात्रुटन्मातुः सर्वाः कनुकसन्धयः। ऊचे च नन्दनं पुण्यैयुवां मे कोटिवत्सरीम्
नेत्रकमलैः। २ हर्षेण । ३ कामबाणैः। ४ शपथपूर्वकम् । ५ पण्डितप्रवरः ।,

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22