Book Title: Aparajit Kathanakam
Author(s): Mantungsuri
Publisher: Labdhisurishwar Jain Granthmala
View full book text
________________
अपराजित
कम् ।
॥९
॥
तस्यैवं विनयस्थस्य बहवः शरदो ययुः । अन्यदा शिरसोऽा स नागमनागमक्षमः ॥ २४४ ॥ दुग्धलुब्धस्तु नागृहन्ना-IN
कथानगोऽन्यदशनं न च । कोऽप्युद्याने विशेतत्र विनैकमपराजितम् ॥२४५॥ क्षुधितोऽहस्विकं सोऽस्थात्तुर्येऽति निधनं गतः। क्षेत्रपालोऽभवद्ध्यायन्नवधेर्जन्म सोऽस्मरन् ॥ २४६॥ मत्वा संस्कार्यमाणं स्वमङ्गं चन्दनदारुभिः । कुमारेणावधेस्तस्यानवधिप्रेमजातवत् ॥ २४७ ॥ दध्यौ च कृतवेद्येष निश्यदात्तस्य दर्शनम् । ऊचे च मित्र! मां वेत्सि क्षेत्रेशोऽसीति सोऽवदत् ॥ २४८॥ विशेषं तु|
रात्रौ देवदर्शन
तेन सह रखकत्वयाऽऽख्यातं ज्ञास्याम्यथ स आलपत् । त्वत्संसर्गादहं शुद्धभावो देवोऽभवं सखे ! ॥ २४९॥ त्वया संस्कार्यमाणं तद्देहं वीक्ष्या
टाचळयान, तिहाईतः । आगतोऽस्म्यत्र चेद्वक्षि स्वावासं त्वां ततो नये ॥ २५० ॥ तन्मते तमनैषीत्स रत्नकूटाचलं क्षणात् । कपाटान्स्फा- नाटकप्रेक्षण, टिकानुद्धाट्य च मध्ये प्रवेशितः ॥ २५१॥ हतध्वान्तान्मणीराशीनपश्यच्च सहस्रशः। लोट्यमानं पदावत दिव्यनार्या च
रखमालाकूपतः ॥ २५२॥ क्षेत्राधिपोक्तस्तन्नीरं शर्करावादसोदरम् । पपौ कर्पूरपूराभगन्धं केलि जलेऽप्यधात् ॥२५३।। दध्यौ चामृतमेवैतत् श्रीरस्य च नृपाधिका । देवदृष्याण्यदृष्यानि दत्तान्यमै सुपर्वणा ।।२५४॥ गत्वोद्याने च पुष्पाण्यादाय प्रसादमागतः । रत्नानि जिनबिम्बानि पूजयामासतुर्मुदा ॥२५५॥ कुमारस्तानि बिम्बानि पूजयित्वा जनुर्निजम् । जीवितं च कृतार्थत्वकलितं मतवान्मुदा ।। २५६ ॥ क्षेत्रेशेन जिनेशाग्रे तस्य दर्शनहेतवे । द्वात्रिंशत्पात्रसम्बद्धं नाटकं प्रकटीकृतम् ॥२५७॥ दध्यौ कुमारो नैवास्ति सीमा रम्येषु वस्तुषु । वीते च नाटके प्राह कुमारं क्षेत्रनायकः ॥ २५८ ॥ रत्नमालां गृहाणेमामन्यत्कार्य च ते भवेत् । यत्किश्चित्तदहं | ॥९॥ वीक्ष्यस्तत्रोद्याने निशाक्षणे ॥ २५९ ॥ आदाय रत्नमालां स पुनदर्शनमर्थयन् । नीतश्च सौधपल्यकं तेन हुङ्कारमात्रतः ॥ २६० ॥ दध्यौ च रत्नमालेयं पित्रोः कस्यार्पणोचिता । मातुर्दुष्प्रतिकारत्वानिश्चिक्ये च तदर्पणम् ॥ २६१ ॥ न्यस्यन् कण्ठे सज प्रातः पृष्ट
प्रादानश्च

Page Navigation
1 ... 16 17 18 19 20 21 22