Book Title: Aparajit Kathanakam
Author(s): Mantungsuri
Publisher: Labdhisurishwar Jain Granthmala
View full book text
________________
अपराजितकथासमातिः
धन्यौ तौ पितरौ पुत्रो ययोर्जातस्त्वमीदृशः। जनो जनपदश्चापि ययोः स्वामी भविष्यति ॥ २९६ ॥ तं श्लाषित्वेति तत्तस्य स्वर्ण दत्त्वा च निर्जरः । अदृश्योऽभूत्कुमारस्य पित्रोभक्तिरवर्द्धत ।। २९७ ॥ तत्तत्र कनकं मुक्त्वा गच्छंस्तातं ददर्श सः। ततश्चा|श्लिष्य राज्ञोक्तः पुनर्जातोऽधुना सुत! ॥२९८ ॥ कुमारः प्राह किं सर्व तातेनैतद्विलोकितम् । नृपोऽथ खकृतं सर्व तस्याख्यत् सोऽवदत्ततः ॥ २९९ ॥ तातं पातयतो दुःखे धिगस्तु मम जीवितम् । दुःखं वो यत्र मा भून्मे वासरः स कदाचन ॥३०॥ इदं तु दुष्करं चक्रे यदर्थ वित्थ तत्स्वयम् । फलत्यनेकधा युष्मद्भक्तिकल्पलता मम ॥ ३०१॥ इदं चित्रं तु लब्ध्वापि भक्तिकल्पलतामिमाम् । युष्मत्प्रत्युपकारेऽहमसमर्थोऽनृणो न हि ॥ ३०२ ॥ इत्थं सुतगिरा प्रीतः प्रमोदाथु परित्यजन् । नृपः प्राह तवाभक्तिर्न युगप्रलयेऽपि नौ ॥ ३०३ ॥ कृतार्थों सर्वथाप्यावां भवताङ्गभुवा भुवि । यसै ते श्लाघते मध्येसभमित्थमृभूपतिः ॥३०४ ॥ प्रातय॑स्ताश्च ताः कोशे द्वात्रिंशत्स्वर्णकोटयः। जनो देवमिवामस्त कुमारं वचरित्रतः ॥३०५॥ नृपो नृपश्रियं न्यस्य सुते व्रतधरः खयम् । तिमिरार्याभिधाचार्यपरिचर्यापरोऽभवत् ॥ ३०६॥ चिरं निरतिचारं च चारित्रं परिपाल्य सः। परिणामविशुद्धिस्थो देवो वैमानिकोऽजनि ॥३०७॥ इति पुत्रप्रभावेण जयशेखरभूभुजा । लोकद्वयसुखं प्राप्तं प्रियपुत्रास्ततः शुभाः॥३०८॥
Roooooooooooooooooooooooooooooooooooooooooooo
समाप्तमिदमपराजितकथानकम् ।। &000000000000000000000000000000000000000000000

Page Navigation
1 ... 19 20 21 22