Book Title: Aparajit Kathanakam
Author(s): Mantungsuri
Publisher: Labdhisurishwar Jain Granthmala

View full book text
Previous | Next

Page 8
________________ अपराजित ॥ ४ ॥ शेषकम् । नैव यावदिहाद्यापि कन्यासैन्यं समेति तत् ॥ ७६ ॥ विसृज्य बलसन्नाहं कुमारः स्थानमागमत् । जनं संस्थापयामास बाह्यं चारक्ष्य पूरुषैः ॥ ७७ ॥ नृपः कन्यागमोदन्ते विजयेन निवेदिते । तं देशनायकं चक्रे प्रसादविशदाननः ॥ ७८ ॥ कन्यासैन्यस्य चावासस्थानकानि न्यधापयत् । प्रधानान्सम्मुखान्प्रेष्य सर्वमातिथ्यमातनोत् ॥ ७९ ॥ अन्यदा च तदावाससमीपेनापराजितः । इभारूढो वजन रङ्गतुरङ्गमचमूवृतः ॥ ८० ॥ शुभन् शुभ्रातपत्रेण वीज्यमानश्च चामरैः । अखण्डचण्डदोर्दण्डमण्डलाधिपमण्डितः ॥ ८१ ॥ | विराजमानो नेपथ्यछाययातीवतीव्रया । तस्या दृष्टिसुधावृष्टिरजायत कुमारतः ॥ ८२ ॥ ( त्रिभिर्विशेषकम् ) अचिन्तयच्च सा सैष नवः कोऽपि मनोभवः । एकेन गुणकाण्डेन जगज्जयति योऽखिलम् || ८३ || विश्वमान्या स्मरस्याज्ञा कुमारेणापि मानिता । दध्यौ च भूतले स्वर्गवर्णिनीवर्णिकासकौ ॥ ८४ ॥ कन्यया स्वप्रधानानां पुरतोऽथ निवेदितम् । चित्रकद्रूपतश्चित्रकृद्रूपं भूपजन्मनः ॥ ८५ ॥ प्रधानैः सुमुहूर्तेऽथ विज्ञप्तो जयशेखरः । देवापराजितस्येयं जयश्रीरुचिता प्रिया ॥ ८६ ॥ तदीयवचनं सद्यः प्रतिपद्य प्रमोदवत् । गणकैर्गणयामास सुलग्नं जगतीपतिः ॥ ८७ ॥ त्यक्तान्यकृत्यो भूपस्यादेशात्तस्याः परिच्छदः । एकाग्रचित्तः समभूत्पाणिग्रहणकर्मसु ॥ ८८ ॥ नृपस्य परिवारस्य कुमारस्य जयश्रियः । वासरास्ते प्रयान्ति स्म प्रमोदभरभासुराः ॥ ८९ ॥ वासरेऽथ विवाहस्य तूर्यनादे प्रसर्पति । दीयमानेषु दानेषु क्रियमाणे च मङ्गले ॥ ९० ॥ निःप्रत्यूहो विवाहो यद्यनयोः स्यात्ततोचरम् । दृग्दोषो भविता तथ्यं जल्पत्येवं जनो मिथः ॥ ९१ ॥ विवाहवेदिकामध्ये स्थितेऽपि च वधूवरे । वाताहतो दीप इव कुमारोऽदृश्यतामगात् ।। ९२ ।। कथान कम् । परस्परं दर्श नेन उभयोः प्रेम, परिण यनोत्सवः, वेदिकायाः कुमारस्या पहारश्च 118 11

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22