Book Title: Aparajit Kathanakam Author(s): Mantungsuri Publisher: Labdhisurishwar Jain Granthmala View full book textPage 6
________________ अपरा जित ॥ ३ ॥ इतश्च विजयो नाम प्रधानः प्रहितः पुरा । जयशेखरराजेन परसैन्यात्स आगमत् ॥ ४३ ॥ अपृच्छच बलमिदं किमर्थ | समनह्यत । कवात्र सैन्यनाथोऽस्ति प्राहैकोऽथ महापुमान् ॥ ४४ ॥ आगच्छतोऽस्य सैन्यस्यादः सैन्यं प्रगुणीकृतम् । सेनानीश्व कुमारोऽत्र तारकस्येव संयति ॥ ४५ ॥ स स्मित्वाह कुमारः क्व तं च वेत्री न्यवेदयत् । कुमाराय तदादेशाद्वेत्रिणाथ प्रवेशितः ॥ ४६ ॥ स च प्रणम्य साष्टाङ्गं निविष्टो दापितासने । कुमारस्तं स्मितमुखं वीक्ष्य चित्ते व्यचिन्तयत् ॥ ४७ ॥ मुखश्रीरस्य दु:साधसाधित स्वामिकार्यताम् । निवेदयति नेदृक्षा मुखश्रीर्यदनेहसि ॥ ४८ ॥ ध्यात्वेत्याह कुतो यूयमागताः कः समेत्ययम् । स प्रोवाच कुमारस्य जयश्रीर्नामतः प्रिया ॥ ४९ ॥ एतस्या अत एवाहं सैन्यादस्मि समागतः । कुमारः प्राह नो हास्यवेला वद यथातथम् ॥ ५० ॥ स प्राह देवपादानां कथं विज्ञप्यतेऽन्यथा । कुमारेण कथमिति प्रोक्ते स प्राह सम्मदात् ॥ ५१ ॥ आदिष्टोऽहं पुरा देव पादैस्त्वदनुरूपकाः । कन्या निरीक्षितुं ताश्च सर्वत्रापि गवेषिताः || ५२ ॥ चित्रस्थितभवद्रूपसदृशी क्वापि तासु न । नगरेऽथागममहं नामतः कुसुमाकरे ॥ ५३ ॥ क्षत्रावतंसकुसुमावतंसस्य महीपतेः । कुसुम श्रीमहादेवीकुक्षिजेयं सुताद्भुता ॥ ५४ ॥ अन्यदा च समागच्छत्सुरभिः सुरभिः सुमैः । यत्र निर्यान्ति चैश्वर्यः समं विरहिजीवितैः ॥ ५५ ॥ जनेन रागिणा सार्धं बद्धस्पर्धेरिवाधिकम् । किंशुकैरपि पुष्पेषु रागो नीतः प्रकाशताम् ।। ५६ ।। दोलन्ति यत्र दोलाच चित्तानि च वियोगिनाम् । तपन्ति यत्र पान्थस्त्रीमनांसि रविणा सह ॥ ५७ ॥ विलासैः श्रीमतां सार्धं वर्द्धन्ते यत्र वासराः । जाता विरहिणीदुःखं निरीक्ष्यैव निशाः कृशाः ॥ ५८ ॥ १ युद्धे । २ भ्रमर्थः । कथान कम् ॥ जयशेखरप्रेपितविजयस्य प्रत्यागमनम् कुमारेण मि. लनं, वार्ता लापश्च ॥३॥Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22