Book Title: Aparajit Kathanakam Author(s): Mantungsuri Publisher: Labdhisurishwar Jain Granthmala View full book textPage 9
________________ अथ विस्मयशोकानामभवद्भाजनं जनः । चक्रन्द राजपुत्री तु दैवोपालम्भ गर्भितम् ॥ ९३ ॥ विप्रयोगं ददानेन कुमारेण समं मम । कृतान्त ! किं त्वया प्रापि पीयूषे क्षिपता विषम् ||१४|| 'वैधेयोऽसि विधे ! सृष्ट्वा नृरत्नं तादृशं हरन् । निर्दयो वज्रहृदुष्टचरितश्च त्वमेव हि ॥ ९५ ॥ हा प्राणनाथ ! कल्पद्रोस्तव दूरेऽस्तु मे फलम् । न पाणिपल्लवोप्यापि मयका मन्दभाग्यया ॥ ९६ ॥ किं च प्रिय ! ममाख्याहि सुन्यस्तोऽपि मया हृदि । तस्मिन्नस्फुटिते नाथ ! सहसा निर्गतः कथम् ।। ९७ ।। विलपन्तीति सा बाढं मूच्छिता भूतलेऽपतत् । उपचारैश्च बहुभिः पुनर्जज्ञे स चेतना ॥ ९८ ॥ उवाच विरहे पत्युर्ज्वलनः शरणं मम । यदुत्तम कुल स्त्रीणामिदमेवोचितं भवेत् ॥ ९९ ॥ नृपो जगाद मा खेदं कुरु वत्से ! यतस्तव । पाणिग्रहणं तेन योग्यतास्त्यपरे वरे ॥ १०० ॥ सा प्राह तातपादानां वक्तुं नैतद्धि सङ्गतम् । व्यवहारो ह्ययं भर्ता स तु यो मानितो हृदि ॥ १०१ ॥ तन्मे स एव शरणमथवासौ हुताशनः । अलं कालविलम्बेन यद्दूरे याति वः सुतः ॥ १०२ ॥ कथं निवर्तनीयेयमित्यार्त्तमनसोस्तदा । नृपदेव्योर्विसस्मार दुःखं सुतवियोगजम् ॥ १०३ ॥ नृपो जयश्रियं प्राह वत्से ! मम निदेशतः । मासमेकं प्रतीक्षख यथा शुद्धिं विधाये ॥ १०४ ॥ दुर्ग्रहाभिग्रहा तस्थौ सापि देव्यपि दुःखतः । नृपस्त्वकारयत् शुद्धिं सर्वत्र प्रेष्य सादिनः ॥ १०५ ॥ आघोषणा नरेन्द्रेण पुरीमध्येऽपि कारिता । कुमारशुद्धयाख्यात्रे खराज्यस्यार्ध ददाम्यहम् ॥ १०६ ॥ प्रधानगमनाज्ज्ञातोदन्तः कन्यापितापि हि । सर्वत्राशोधयत्प्रेष्य सादिनोऽनवसादिनः ॥ १०७ ॥ तत्पित्रोरुभयत्रापि त्यक्तराज्याङ्गकार्ययोः । कल्पकल्पा दिना यान्ति दुःखसाम्राज्यशालिनोः ॥ १०८ ॥ त्रिंशत्तमे दिने कन्या प्राह पूर्णोऽधुनावधिः । तदादिशत येनाहं करोमि स्वसमीहितम् ॥ १०९ ॥ १ मूर्खः । कुमारापहारेण सर्वेषां शोकः तस्य शुद्ध्यर्थ प्रयासः, तस्याप्राप्तौ जयश्रियाः चिताप्रवेशादेशयात्राPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22