Book Title: Aparajit Kathanakam Author(s): Mantungsuri Publisher: Labdhisurishwar Jain Granthmala View full book textPage 7
________________ ************ ततः पौरजनो गौरमुखः सर्वः स्मरोत्सवे । अचलत्काञ्चनाकल्पकल्पनास्थिरितेक्षणः ॥ ५९ ॥ सा कुमार्ययेनाहार्यरूपा भूपालनन्दना । यान्ती मदनपूजार्थ निरैक्ष्यत तदा मया ॥ ६० ॥ चिन्तितं च दलैश्चक्रे यैः कुमारोऽपराजितः । तैरेव विधिना मन्ये सेयं सुसदृशी ततः ॥ ६१ ॥ संयोगो विक्रमेणेव कुमारेण समं ततः । अस्या जयश्रियः कर्तुमुचितः प्रतिभाति मे ।। ६२ । ध्यात्वेत्यहि द्वितीयस्मिन् युष्मदुद्वाहहेतवे । राज्ञः कन्या मयायाचि स प्राहेति सुसुन्दरम् ।। ६३ ।। परं पुराप्यसौ कन्या याचिता बहुभिर्नृपैः । दर्शयित्वा कुमाराणां प्रतिरूपाणि मेऽग्रतः ॥ ६४ ॥ एकस्यापि परं रूपमस्या न प्रतिभासितम् । तत्त्वं रूपं कुमारस्य दर्शयाऽऽनीतमस्ति चेत् || ६५ ॥ मयाथ प्राक् सहानीतं चित्रस्थं चित्रकारि ते । चिद्रूप ! दर्शितं रूपमाप भूपस्ततो मुदम् ||६६ || | प्रैषीत्कन्यान्तिके तस्याः पश्यन्त्यास्तच्च तत्क्षणात् । समं रूपमरूपस्य शराश्च प्राविशन् हृदि ॥ ६७ ॥ य एव रत्नवलया दृढाः प्राग् दर्शनेऽभवन् । त्वत्सङ्गचिन्तादौर्बल्यात्त एवं लथतामगुः ॥ ६८ ॥ क्षणं परिचितेनापि त्वद्रूपेण वशीकृता । सा दर्शनरसादौज्झनिद्रां चिरसखीमपि ॥ ६९ ॥ अहोरात्रं तयालोक्य निजः प्रोचे सखीजनः । कल्ये रतिपतेः पूजाफलमेतन्मयाप्यत ॥ ७० ॥ अम्बामुखेन विज्ञप्तस्तातः शङ्केति मे हृदि । प्रतिविम्बसमं विम्बमस्ति वा नास्ति वाद्भुतम् ॥ ७१ ॥ तातादेशेन तदहं स्वयं गत्वावलोकये । प्रेषिता च नृपेणैपा प्रधानपुरुषैः सह ॥ ७२ ॥ प्रहितं चतुरङ्गं च सैन्यमेतत्तया सह । पथस्थान्यनुपव्यूह प्रत्यूह व्यूहनाशनम् ॥ ७३ ॥ यद्यस्यास्तत्र यातायाः कुमारः प्रतिभासते । कारणीयं ततः पाणिग्रहणं कृतविस्तरम् ॥ ७४ ॥ लब्धादेशाः प्रधानास्ते तत एव समागताः । सम्मर्देन यँता सत्यं सा जयश्रीः समागता ॥ ७५ ॥ विसर्जयत तथ्यमाडम्बरम१ स्वर्णाभूषणम् । २ अकृत्रिमरूपा । गच्छता । ************* जयश्रीप्रासिनिवेदनं, सैन्यविस जननPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22