Book Title: Anusandhan 2018 11 SrNo 75 02
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१०
अभिनन्दनतीर्थेश !, भवताऽपाप ! नोदितः । उत्तार्योऽहं भवाम्भोधे, भवतापापनोदितः ॥४॥
अनुसन्धान- ७५ (२)
अवचूरि: हे अपाप!, भवता - त्वया, अहं भवाम्भोधेरुत्तार्यः - उत्तारणीयः । नोदितः न उदयं प्राप्तः । भवतापेन
-
अहं किम्भूतः ? संसारतापेन, अपनोदितो - विरुद्धं प्रेरितः ॥ ४ ॥
रतिस्तवाऽस्तु मे स्वामिन्!, सुमते ! सुमते ! हिते । आसन्नश्रेयसा प्राप्त-सुमतेऽसुमतेहिते ॥५॥
-
अवचूरिः हे श्रीसुमते ! - सुमतिनाथ !, तव सुमते - सुष्ठु मते, मे - मम, रतिरासक्तिरस्तु, इति क्रियादिसम्बन्धः । तव सुमते किंविशिष्टे ? हिते - सर्वेषु हितकारिणि, पुनस्तव मते किंविशिष्टे ? [आसन्न - श्रेयसा -] आसन्नकल्याणेन, असुमता प्राणिना, ईहिते - आश्रयितुं वाञ्छिते, हे प्राप्तसुमते ! प्राप्ता शोभना मतिः केवलज्ञानरूपा येन स प्राप्तसुमतिस्तत्सम्बोधनम् ॥५॥
-
शिवश्रीदानतो नम्रान्, पद्मप्रभ ! समोदय ! |
यः स्मर: ( रं? ) जितवान् भाऽस्तप्रद्मप्रभ ! समोदय ! ॥६॥ अवचूरि: हे श्रीपद्मप्रभ !, स त्वं [शिवश्रीदानतो ] मोक्षलक्ष्मीदानात् नम्रान् अर्थादङ्गिनो मोदय - हर्षयेति क्रियाकर्त्रादिसम्बन्धः । यस्त्वं, कन्दर्पं जितवान् । हे भास्तपद्मप्रभ ! भया रक्तया स्वदेहकान्त्याऽस्ता पद्मानां – पदैकदेशेऽपि पदसमुदायोपचारात् - पद्मरागमणीनां - पद्माभरक्तमणीनां प्रभा येन स भास्तपद्मप्रभस्तत्सम्बोधनम् । समोदय ! शिवस्थत्वेन कदाऽप्यविनश्वरत्वात् सम्पूर्ण उदयो यस्य, यद्वा, सह मा (म) या - ज्ञानादिलक्ष्म्या उदयेन वर्तते यः स तथा, तत्सम्बोधनम् ॥६॥
-
-
-
श्रीसुपार्श्वजिनाधीश !, भवतापापहारिणा ।
सनाथेयं मही जज्ञे, भवता पापहारिणा ॥७॥
अवचूरिः पापहारिणा भवता - त्वया । भवस्य - संसारस्य यस्तापस्तमपहरती • त्येवंशीलो यस्तथा, तेन ॥७॥
-

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 338