SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ १० अभिनन्दनतीर्थेश !, भवताऽपाप ! नोदितः । उत्तार्योऽहं भवाम्भोधे, भवतापापनोदितः ॥४॥ अनुसन्धान- ७५ (२) अवचूरि: हे अपाप!, भवता - त्वया, अहं भवाम्भोधेरुत्तार्यः - उत्तारणीयः । नोदितः न उदयं प्राप्तः । भवतापेन - अहं किम्भूतः ? संसारतापेन, अपनोदितो - विरुद्धं प्रेरितः ॥ ४ ॥ रतिस्तवाऽस्तु मे स्वामिन्!, सुमते ! सुमते ! हिते । आसन्नश्रेयसा प्राप्त-सुमतेऽसुमतेहिते ॥५॥ - अवचूरिः हे श्रीसुमते ! - सुमतिनाथ !, तव सुमते - सुष्ठु मते, मे - मम, रतिरासक्तिरस्तु, इति क्रियादिसम्बन्धः । तव सुमते किंविशिष्टे ? हिते - सर्वेषु हितकारिणि, पुनस्तव मते किंविशिष्टे ? [आसन्न - श्रेयसा -] आसन्नकल्याणेन, असुमता प्राणिना, ईहिते - आश्रयितुं वाञ्छिते, हे प्राप्तसुमते ! प्राप्ता शोभना मतिः केवलज्ञानरूपा येन स प्राप्तसुमतिस्तत्सम्बोधनम् ॥५॥ - शिवश्रीदानतो नम्रान्, पद्मप्रभ ! समोदय ! | यः स्मर: ( रं? ) जितवान् भाऽस्तप्रद्मप्रभ ! समोदय ! ॥६॥ अवचूरि: हे श्रीपद्मप्रभ !, स त्वं [शिवश्रीदानतो ] मोक्षलक्ष्मीदानात् नम्रान् अर्थादङ्गिनो मोदय - हर्षयेति क्रियाकर्त्रादिसम्बन्धः । यस्त्वं, कन्दर्पं जितवान् । हे भास्तपद्मप्रभ ! भया रक्तया स्वदेहकान्त्याऽस्ता पद्मानां – पदैकदेशेऽपि पदसमुदायोपचारात् - पद्मरागमणीनां - पद्माभरक्तमणीनां प्रभा येन स भास्तपद्मप्रभस्तत्सम्बोधनम् । समोदय ! शिवस्थत्वेन कदाऽप्यविनश्वरत्वात् सम्पूर्ण उदयो यस्य, यद्वा, सह मा (म) या - ज्ञानादिलक्ष्म्या उदयेन वर्तते यः स तथा, तत्सम्बोधनम् ॥६॥ - - - श्रीसुपार्श्वजिनाधीश !, भवतापापहारिणा । सनाथेयं मही जज्ञे, भवता पापहारिणा ॥७॥ अवचूरिः पापहारिणा भवता - त्वया । भवस्य - संसारस्य यस्तापस्तमपहरती • त्येवंशीलो यस्तथा, तेन ॥७॥ -
SR No.520577
Book TitleAnusandhan 2018 11 SrNo 75 02
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2018
Total Pages338
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy