Book Title: Anusandhan 2015 08 SrNo 67
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 21
________________ जून - २०१५ अनुसन्धान-६७ गुरुभगवन्त आ. श्रीविजयशीलचन्द्रसूरिजी म.ना अङ्गत संग्रहनी छे. प्रतमां अंक बाजु अवचूरि सहित प्रस्तुत स्तव छे. अने बीजी तरफ अवचूरि साथे 'विभाति यद्भासस्तरुणाऽरुणारुणा'थी आरम्भातुं सोमदेवसूरिजी द्वारा ज रचित पार्श्वनाथ सयमक स्तवन छे. आ स्तवन साराभाई मणिलाल नवाब द्वारा प्रकाशित जैनस्तोत्रसंग्रह - भाग-१मा मुद्रित छे. तेथी ते अत्रे प्रकाशित नथी कयु. अक खुलासो जरूरी लागे छे के पार्श्वनाथसयमकस्तवन उपरोक्त संग्रहमां श्रीसोमसुन्दरसूरिजीना नामे छपायुं छे. सम्भव छे के स्तवनना अन्तिम पद्यमा सोमदेवसूरिओ गुरुभगवन्त सोमसुन्दरसूरिनो नामोल्लेख कों होवाथी आ धारणा जन्मी होय, पण ओ बराबर नथी, वळी 'नन्दश्रीगुरुसोमसुन्दर०' ओ पंक्तिमा सोमसुन्दरसूरिजीना नाम आगळ स्पष्ट पणे 'गुरु' शब्द प्रयोजायो ज छे. कर्ता पोते पोताना नाम आगळ 'गुरु' शब्द मूके खरा? आवी ज अन्यथा धारणा सोमसुन्दरसूरिकृत स्तम्भनपार्श्वपंचविशतिकाना अन्तिम पद्यमा कर्ताना गुरु देवसुन्दरसूरिनो नामोल्लेख जोईने थई छे, अने अटले उपरोक्त संग्रहमां मे स्तवन देवसुन्दरसूरिना नामे मुद्रित थयुं छे. आ अंगे अनुसन्धानना ६२मा अंकमां खुलासो करेल छे. अत्रे प्रकाशित थतुं स्तवन पण आ पूर्वे 'निर्ग्रन्थ' सामयिकना त्रीजा खण्डमां गुजराती विभागमा (पृ. १७३-१७५) '१५मा सैकानी बे अप्रगट रचनाओ' शीर्षक हेठळ मुनि कृतपुण्यसागर द्वारा सम्पादित थईने उपरोक्त पार्श्वनाथसयमक स्तवन साथे प्रकाशित थयुं छे. सम्पादके आधार तरीके राखेली प्रत सं. १५१३मां लखाई छे. अने तेमां सोमदेवसूरिना नामवाळी पुष्पिका साथे अत्रे प्रकाशित थतुं स्तवन तथा उपरोक्त पार्श्वनाथसयमकस्तवन मूळमात्र लखायां छे, अने तेथी 'निर्ग्रन्थ'मां ते मूळमात्र ज प्रकाशित थयां छे. अत्रे प्रकाशित थती अवचूरि आ पूर्वे अप्रकाशित होवाथी अवचूरि साथे स्तवननुं पुन: प्रकाशन उचित धायुं छे. धरणविहारस्थ-श्रीयुगादिदेवस्तवः (सावचूरिः) सुषमातिपुराणपुरे, राणपुरे श्रीचतुर्मुखं प्रणमन् । प्रथमजिनं सुकृतार्थी, सुकृतार्थीभवति को न जनः ॥१॥ सुषमया अतिक्रान्तानि पुराणपुराणि अयोध्यादीनि येन तस्मिन् ॥१॥ त्वयि जनकदम्बकानन-कदम्बकाननघनाघनसमान! । अद्याऽजनिमम! दृष्टे-उजनि मम दृष्टः सफलभावः ॥२॥ हे अजनिमम!, जनिर्जन्म, ममशब्देन ममता च, तदुभयरहितः । अजनि ||२|| किङ्करमानिबिडीजसि, निविडोजसि यस्त्वयीश! भक्तिपरः । तं संवररमणीयं, वररमणीयं भजेन्न किं मुक्तिः ? ॥३॥ किङ्करमात्मानं मन्यन्ते भक्ततया एवंविधा बिडौजसो यस्मिन् ॥३॥ अविरतमनघनमज्जन-घनमज्जनतस्तवाऽऽगमोर्मीषु । जलधिवदुरुकमलालय!, मलालयः कैर्न मुच्यन्ते ॥४॥ अनघा नमज्जना यस्य । पक्षे कमलं- जलम् ॥४॥ तव जगदानन्दीश्वर!, नन्दीश्वरचैत्यविजयिनमिहैत्य । सुधियोऽप्यमुमनिभालय-मनिभालयतः कथं मुधा न जनुः ।।५।। जगदानन्दयतीति शील ईश्वरः- स्वामी, तस्य सम्बोधनम् । इह राणपुरे, एत्य- आगत्य । नन्दीश्वरचैत्यानामपि केवलचतुर्मुखानां त्रिभूमचतुर्मुखतया विजयिनममु तवाऽनिभालयं-निरुपमगृहं चैत्यमित्यर्थः । अनिभालयत: सुधियोऽपि कथं न मुधा जनुः । अद्भुततीर्थदर्शनफलं हि जनुः, अद्भुततीर्थानामवधिश्चाऽयं तवाऽऽलय इत्यर्थः ॥५॥ स्वमसमसमुदयसदनं, समुदय! सदनन्ततेजसां मन्ये । यदनञ्जननमने निज-जननमनेनिजमहं तवाऽऽद्य कृते ॥६॥ सह मुदा- हर्षेण वर्तते यः स अयो- भाग्यं, तस्य सदनम् । सदनन्ततेजसां- प्रधानानन्तमहसां हे समुदय!, तेजःशब्देनाऽत्र प्रभावो ग्राह्यः । "तेजस्त्विट्रेतसो बले नवनीते प्रभावेऽग्नौ" इत्यनेकार्थवचनात् । निजजननम्

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86