Book Title: Anusandhan 2005 11 SrNo 34
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
नवेम्बर
जिननिकरं, जनसुकरम् । कृतविभवं, भज विभवम् ॥२॥ जिनवचनं, वररचनम् । शिवसुखदं, नयतु पदम् ॥३॥
अमलतरा, कमलकरा । वितरतु कं, कजजतुकम् ॥४||
६ - श्रीपद्मप्रभजिनस्तुतिः
(रमणाछन्दसा)
धरभूपभवं, वररूपरवम् । कृतकामजयं, श्रथधाममयम् ॥१॥ जिनराजगणं, नतभूरमणम् । शमताशरणं, कुरुताच्छरणम् ॥२॥ भगवत्समयः, शमशूकमयः । भवतान्तिहरः, शिवशान्तिकरः ॥३॥ सुमतः कुसुमः, सुरसालसमः । जनतेहितशं, तनुतादनिशम् ॥४॥
७ - श्रीसुपार्श्वजिनस्तुतिः
(मधुनामाछन्दः)7 कनकसमधनः, करतु शमधनः । नतनरसुमनाः, शिवममलमनाः ॥१॥ सकलजिनपतीन्, विमलनरपतीन् । भजत मुनिजना ! विगलितवृजिनाः ॥२॥ गणधरगदितं, यतिततिविदितम् । शमरससहितं, कुरु हृदि सहितम् ॥३॥ जयति भगवती, विमलगुणवती । शुचिरुचिमवती, शशिकरसुदती ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66