Book Title: Anusandhan 2005 11 SrNo 34
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 17
________________ 12 अनुसन्धान ३४ दुरितं जहाति परिशीलित एव भव्यैः, प्रतिषेवणीय इति वाक्यचयस्स नव्यैः ॥३॥ जिनसेवके विपुलमङ्गलमादधानः, सुरकिन्नरः सकलसाध्यगणप्रधानः । दह(द?)तां धनानि जनताकृतकामितानि, सततं परोपकरणप्रवणस्ततानि ॥४॥ १६ - श्रीशान्तिनाथस्तुतिः __ (पञ्चचामरच्छन्दसा)16 स शान्तिनाथनायकस्तमोभरक्षयङ्करः, करोतु कर्मसञ्चयप्रमोषणप्रियङ्करः । अनन्तसातदायकः शिवाभिलाषसम्भवं, सुखं विषादवर्जितं समग्रसौख्यतो नवम् ॥१॥ दिशन्तु मां जिना (रमां)विशालवंशसम्भवाः, प्रमत्तदत्तदेशना भवार्णवौघविद्रवाः । अनीतिभीतिघातका गुणावलीविभूषिता, महोदयास्पदस्थिताः कुसङ्गभङ्गयदूषिताः ॥२॥ जिनागमं श्रयाम्यहं शठावबोधदुस्तरं, प्रभूतभग्नसंशयप्रकाशितार्थविस्तरम् । . अनेकभङ्गसङ्कुलं भवभ्रमव्यथाऽपहं, मुमुक्षुसङ्घसेवितं गतक्रुधं गुणावहम् ॥३॥ जिनेन्द्रपादपङ्कजोपजीवनाऽलिलालस:१४, सुशीलसाधुयातनाविधानकेलिसालसः । सुसम्पदं ददातु नो महीतलावभासिनी, स ब्रह्मशान्तिसेवकः प्रशस्यचारुहासिनीम् ॥४॥ १३. कर्मसमूहविनाशनेऽभीष्टः । १४. श्रद्धा । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66