Book Title: Anusandhan 2005 11 SrNo 34
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 20
________________ नवेम्बर विदध्यात्सङ्घस्यातुलकुशाल]सन्दोहमूर्जस्वला सा, प्रभाविद्युत्तारा धरणदयिता हस्तिविङ्ख्याविलासा ॥४॥ २० - श्रीमुनिसुव्रतस्वामिस्तुतिः (शोभाछन्दः)20 जिनाधीशं वन्दे कुशलनिपुणधारीगम्यरम्यस्वरूपं, नमन्नाकिश्रेणीमुकुटपतितमालासुपूज्यं सुरूपम् । सुरेन्द्रैस्संस्तुत्यं चरणकमलं लक्ष्माणमुन्निद्रनेत्रं, भवाम्भोधौ मज्जज्जननिकरतरी तुल्यमेनोऽरिजेत्रम् ॥१॥ क्रियासुस्ते सार्वाः परमपदपुरप्राप्तये प्राज्यवीर्य, जगदुर्जेयश्रीतनयमदविनाशाप्तशौर्याः सधीर्यम् ।। प्रमाणोपेतश्रीसमवसरणभूसंस्थिताः स्वान्तशान्ता, निराधाराधाराः शिशुतरुणजराजीर्णभावेऽपि कान्ताः ॥२॥ कृतान्तः सार्वीयः सुरतरुसदृशश्चिन्तितार्थप्रदाता, मनोवृत्तेर्भक्त्या परमशुचितयाऽऽराधितः शंधिधाता । ददातु प्रज्ञां मां गलितकलिमलांशूकसत्कृत्यतूर्णा, महारेकोद्रेकच्छिदुरविदुरतातत्परः पुण्यपूर्णाम् ॥३॥ जगत्स्वामिध्यानाचरणसततधीः सज्जनानां श्रिये स्तादतिज्योति:शाली वरुण इति सुरो यः सुराणां पुरस्तात् । अभद्राणां श्रेणीलवनजवने वैज्ञानिकत्वं दधानः, सदानन्दी दीनातिहरणचतुरः स्मेरकीतिप्रतानः. ॥४॥ - १६. प्रभोद्यज्झात्कारा इति वा पाठः । १७. नवहनसमं पातकामित्रजैत्रम् इति पाठान्तरम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66