Book Title: Anusandhan 2005 11 SrNo 34
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 16
________________ नवेम्बर संसाराम्भोधिमज्जज्जन्तुपोतायमानं, श्येनाकं पङ्कपूरोदासमेघायमानम् ॥१॥ सर्वज्ञा विज्ञवित्ता वासमासं दधाना, भूयासुभूरिभूरिप्राज्यराज्यप्रतानाः । सम्पत्प्राप्त्यै वरेण्यागण्यपुण्यप्रतीता, मदनमायाऽभिमानक्रोधलोभव्यतीताः ॥२॥ सिद्धान्तः स्ताच्छिवाध्वप्राप्तिहेतुर्जनानां, नानाभङ्गैर्गभीरार्थप्रकाशो घनानाम् । पाप्महच्छेदकर्ता शासनाम्भोजभानुभूयिष्टोत्पत्तिबद्धाऽदृष्टकक्षे कृशानुः१२ ॥३॥ पातालः सेवकानां शुद्धधीसंश्रितानां, सेवाहेवावशेन प्राप्तसर्वेप्सितानाम् । कुर्याद्धर्या महार्या सम्पदं स्फीतभीतिः, कामप्रोद्दामधामा भग्नविघ्नौघभीतिः ॥४॥ १५ - श्रीधर्मनाथस्तुतिः (ऋषभच्छन्दसा)15 जिनराजमुत्तमगुणाश्रयणीयदेहं कुलिशाङ्कितक्रममहं महिमैकगेहम् । धिषणाऽवधीरितगुरुं प्रणमामि नित्यं, त्रिदशाधिपक्षितिपतिप्रणताधिपत्यम् ॥१॥ जिनपा दिशन्तु कुशलं शिवसङ्गरङ्गा, वरकेवलद्धिकलिता गलिताङ्गसङ्गाः ।। समतारसार्णवनिमग्नमनोविनोदाः, सुकृताप्तिपुष्टजनताजनितप्रमोदाः ॥२॥ जिनवक्त्रतोऽर्थरचनावचनोपदिष्टः, सुगणाधिपैः पठितपाठतयाऽतिदिष्टः । १२. प्रचुरजन्मसञ्चितकर्मवनेऽग्निधर्मः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66