SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ नवेम्बर संसाराम्भोधिमज्जज्जन्तुपोतायमानं, श्येनाकं पङ्कपूरोदासमेघायमानम् ॥१॥ सर्वज्ञा विज्ञवित्ता वासमासं दधाना, भूयासुभूरिभूरिप्राज्यराज्यप्रतानाः । सम्पत्प्राप्त्यै वरेण्यागण्यपुण्यप्रतीता, मदनमायाऽभिमानक्रोधलोभव्यतीताः ॥२॥ सिद्धान्तः स्ताच्छिवाध्वप्राप्तिहेतुर्जनानां, नानाभङ्गैर्गभीरार्थप्रकाशो घनानाम् । पाप्महच्छेदकर्ता शासनाम्भोजभानुभूयिष्टोत्पत्तिबद्धाऽदृष्टकक्षे कृशानुः१२ ॥३॥ पातालः सेवकानां शुद्धधीसंश्रितानां, सेवाहेवावशेन प्राप्तसर्वेप्सितानाम् । कुर्याद्धर्या महार्या सम्पदं स्फीतभीतिः, कामप्रोद्दामधामा भग्नविघ्नौघभीतिः ॥४॥ १५ - श्रीधर्मनाथस्तुतिः (ऋषभच्छन्दसा)15 जिनराजमुत्तमगुणाश्रयणीयदेहं कुलिशाङ्कितक्रममहं महिमैकगेहम् । धिषणाऽवधीरितगुरुं प्रणमामि नित्यं, त्रिदशाधिपक्षितिपतिप्रणताधिपत्यम् ॥१॥ जिनपा दिशन्तु कुशलं शिवसङ्गरङ्गा, वरकेवलद्धिकलिता गलिताङ्गसङ्गाः ।। समतारसार्णवनिमग्नमनोविनोदाः, सुकृताप्तिपुष्टजनताजनितप्रमोदाः ॥२॥ जिनवक्त्रतोऽर्थरचनावचनोपदिष्टः, सुगणाधिपैः पठितपाठतयाऽतिदिष्टः । १२. प्रचुरजन्मसञ्चितकर्मवनेऽग्निधर्मः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520534
Book TitleAnusandhan 2005 11 SrNo 34
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2005
Total Pages66
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy