Book Title: Anusandhan 1994 00 SrNo 03 Author(s): Shilchandrasuri Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad View full book textPage 9
________________ कामितकल्पतरो विश्वजनैकगुरो रे जिन जिन ! विश्वजनैकगुरो ! ।। १२ ।। गत्या हस्तिसमानः सुरनरकृतगुणगानः । अमृतमधुरवाणे ! कजकोमलपाणे रे ___जिन जिन कजकोमलपां(पा)णे ।। १३ ।। विशदचरित्राधारः लब्धभवोदधिपारः । सारशमाम्बुनिधे ! भविजनभद्रविधे रे जिन जिन भविजनभद्रविधे ।। १४ ।। अव्ययपदकृतवासः वासवकृतनिजदासः । प्रणतिमहं विदधे भाषितधर्मविधे रे जिन जिन भाषितधर्मविधे ! ।। १५ ।। . अथ काव्यम् । छन्दः ॥ स्वास्त्विद्वदनाकलंकशशिनं दृष्ट्वैव नित्योदयं चंद्र: किं भ्रमणं करोति गगनेऽनाभाभयव्याकुल: । नैवं चेत् कथमातनोति विपदं देव ! प्रतापस्य ते मित्रोष्णत्विषि बन्धुपद्मविततेर्लब्धावकाशो ध्रुवम् ।।१६।। अथ फाग, संस्कृतरागः ॥ अमितमहामहिमालय पालय परमगुरो ! । मां भवतो भवभयतो भयतोदारगुरो ।। १७ ।। कुमतमतङ्गजवारण - वारणवैरिनिभ ! । धि(धै)र्यतया जितमन्दर ! सुन्दरकनकनिभ ! ।। १८ ।। देवपतिस्मृतनामा नामानीशपते ! । जय जय दत्तसुदर्शन ! दर्शनतोऽसुमते ।। १९ ।। चरणयुगं शिवशरणं शरणं साधुपते ! । पततां भवनीराकर - याकर ! (?) विमलमते ! ।। २० ।। अथ काव्यभासाः ॥ नेतस्ते विमलक्रमाम्बुजयुगोपास्तेर्यथोक्तं फलं सम्यग् ये सुधियो विदन्ति विधिना कुर्युश्च भक्तिं तथा । [8] Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54