Book Title: Anusandhan 1994 00 SrNo 03
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 8
________________ सकलमहाजनमानसमोहन निर्जितमानमनोभवमोहन | मोहमहारिसमूह तु, जय० ॥ ३ ॥ विश्वपितामह निर्गतपातक कांतनमोजनिताऽमृतसातक । जातमहोदय देव तु, जय० ॥ ४ ॥ j ( गुणमणिरोहणरोहणभूधर विनयनतामितमां (मा) नवकन्धर | बन्धुरदर्शन नाथ तु, जय० || ५ || काव्यम् ॥ धन्योऽहं जगतीतले जिनपते ! नाभेय ! नेतस्तरां ! प्राप्तोऽहं कृतकृत्यतां च भगवन् ! विश्वत्रयालंकृते ! । संसारार्णवमद्य तीर्णमिव हे ! तन्मन्यमानो मुने ! नाथस्त्वं मयका यतः कलियुगे लब्धो ह्यलब्धः पुरा ||६|| छन्द : रासाडुदुः || आसाउरीरागेण गीयते ॥ विमलीकृतविमलाचलभूतल भूतलसद्गुणराजी रे । लोकालोकविभासनकेवल केवलदर्शन राजी रे वि० ||७|| भविकजनौघभवोद धितारक वारककर्म महारोरे । कुरु सुमतिं मम भगवन् ! जिनवर ! जिनवरमुख्य विचारे रे वि० ||८|| रूपविनिर्जितकमलानन्दन ! नन्दन नाभिमहीशो रे । भव्यजनावलिनिर्मलमानस - मानसहंस ! महेशो रे वि० ||९|| वृषभ ! वृषभराजाऽङ्कितविग्रह ! विग्रहहच्छिवताते ! रे । देव ! विधेहि निजक्रमसेवां देवाऽञ्चितजिन ! भीते रे वि० ||१०| अथ काव्यम् ॥ नानावस्तुविसर्जने निपुणताभाजा मया निर्मिता मन्दारप्रमुखास्तथा तदितरे तत्प्रार्थने तत्पराः । नैतेष्वस्ति शिवप्रदः परमिति ज्ञात्वा विधिस्त्वै (?) व सत् तत्सिद्ध्यै विदधे विभो ! भवभृतां नाऽन्यः कथं त्वन्यथा ||११|| अटीयाबन्धः || वासववन्दितपादः नाशितसर्वविषादः । [7] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54