SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ कामितकल्पतरो विश्वजनैकगुरो रे जिन जिन ! विश्वजनैकगुरो ! ।। १२ ।। गत्या हस्तिसमानः सुरनरकृतगुणगानः । अमृतमधुरवाणे ! कजकोमलपाणे रे ___जिन जिन कजकोमलपां(पा)णे ।। १३ ।। विशदचरित्राधारः लब्धभवोदधिपारः । सारशमाम्बुनिधे ! भविजनभद्रविधे रे जिन जिन भविजनभद्रविधे ।। १४ ।। अव्ययपदकृतवासः वासवकृतनिजदासः । प्रणतिमहं विदधे भाषितधर्मविधे रे जिन जिन भाषितधर्मविधे ! ।। १५ ।। . अथ काव्यम् । छन्दः ॥ स्वास्त्विद्वदनाकलंकशशिनं दृष्ट्वैव नित्योदयं चंद्र: किं भ्रमणं करोति गगनेऽनाभाभयव्याकुल: । नैवं चेत् कथमातनोति विपदं देव ! प्रतापस्य ते मित्रोष्णत्विषि बन्धुपद्मविततेर्लब्धावकाशो ध्रुवम् ।।१६।। अथ फाग, संस्कृतरागः ॥ अमितमहामहिमालय पालय परमगुरो ! । मां भवतो भवभयतो भयतोदारगुरो ।। १७ ।। कुमतमतङ्गजवारण - वारणवैरिनिभ ! । धि(धै)र्यतया जितमन्दर ! सुन्दरकनकनिभ ! ।। १८ ।। देवपतिस्मृतनामा नामानीशपते ! । जय जय दत्तसुदर्शन ! दर्शनतोऽसुमते ।। १९ ।। चरणयुगं शिवशरणं शरणं साधुपते ! । पततां भवनीराकर - याकर ! (?) विमलमते ! ।। २० ।। अथ काव्यभासाः ॥ नेतस्ते विमलक्रमाम्बुजयुगोपास्तेर्यथोक्तं फलं सम्यग् ये सुधियो विदन्ति विधिना कुर्युश्च भक्तिं तथा । [8] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520503
Book TitleAnusandhan 1994 00 SrNo 03
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1994
Total Pages54
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy