Book Title: Anusandhan 1993 00 SrNo 02
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 51
________________ कुसुमाउह इत्यादि । वा भवति । भो रायं । भयवं कसमाउह भयवं तित्थं पवत्तेह ।) ७. इनः आ वा । आ आमन्त्र्ये वेनो नः । (२६३) भो कंचुइया । अतश्च भो वयस्सा । (भो कंचुइआ । भो सुहिआ । पक्षे भो वयस्स ।) भो तवस्सि । भो मणस्सि ।) ८. इ-लोप इदानीमि । इदानीमो दाणिं । (२७७) किं दाणिं करिस्सं । अनंतर-करणीयं दाणिं आणवेद अय्यो निलज्जो दाणिं सो जणो । ९. अन्त्यनियमादि-(?अन्त्यादमादि-) __मोऽन्त्याण्णो वेदेतोः । (२७९) देतोर णो भवति । (जत्तं णिमं । सरिसं णिमं । किं णेदं (जत्तं णिमं । किं णिमं । एवं णेदं ।) एवं णेदं ।) । १०. तदस् ता भवति । तस्मात् ताः । (२७८) (ता जाव पविसामि) (ता जाव पविसामि । ता अलं एदिणा माणेण ।) ११. एवार्थे य्येव । एवार्थे य्येव । (२८०) (मम य्येव एकस्स ।) मम य्येव बंभणस्स । सो य्येव एसो ।) १२. हंजे चेटयाह्वाने । हंजे चेटयाह्वाने । (२८१) (हंजे चतुरिए।) (हंजे चदुरिके ।) १३. हीमाणहे निर्वेद-विस्मययोर् निपातः। हीमाणहे विस्मय-निदे। (२८२) (हीमाणहे पलिस्संता हगे एदिणा (हीमाणहे जीवंत-वच्छा मे जणणी नियविहिणो दुव्विलसिदेण । हीमाणहे पलिस्संता हगे एदेण हीमाणहे जीवंत-वच्छा मे जणणी ।) निय-विधिणो दुव्ववसिदेण ।) १४. णं निपातो नन्वर्थे । णं नन्वर्थे । (२८३) (णं भणामि ।) १५. अम्महे हर्षे निपातः । अम्महे हर्षे । (२८४) १६. हीही भो विदूषकाणां हर्षे । हीही विदूषकस्य । (२८५) [४६] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90