Book Title: Anusandhan 1993 00 SrNo 02
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 50
________________ शौरसेनी नमिसाधु हेमचंद्र अस्व-संयोगस्यानादौ तस्य दो भवति । तो दोऽनादौ शौरसेन्यामयुक्तस्य । (२६०) (तदो । दीसदि । होदि । अंतरिदं । अधः क्वचित् । (२६१) अस्व संयोगस्येति किम् ? मत्तो (अनादौ वर्तमानस्य । पसुत्तो । स्व-ग्रहणात् - निच्चिंदो। तकारस्य दकारो भवति न चेदसौ अंदेउरं इति स्यादेव । अनादावित्येव । वर्णान्तरेण संयक्तो भवति । तेन तदेत्यादौ न भवति ।) एदाहि । एदाओ । अनादाविति किम् । अयुक्तस्येति किम् । मत्तो । अय्यउत्तो। हला सउंतले ॥ महंदो । निश्चिंदो । अंदेउरं । ) १. यस्य य्यो भवति । यथालक्ष्यम् । न वा ? य्य : । (२६६) (अय्यउत्त पय्याकुलीकदम्हि । (शौरसेन्या र्यस्य स्थाने य्यो वा भवति । यथालक्ष्यमित्येव । तेन कय्य- अय्यउत्त पय्याकुली कदम्हि । पक्षे । परवसो वज्ज-कज्ज-इत्यादौ अज्जो । पज्जाउलो । कज्ज-परवसो ।) न भवति ।) . इह-थ-धानां धो वा भवति । थो धः । (२६७) । इह-हचोर् हस्य । (२६८) (इध । होध । परित्तायध । पक्षे । इध । होध । परित्तायध । पक्षे-इह । इह । होह । परित्तायह ।) होह । परित्तायह ।) ४. पूर्वस्य पुरवो वा । पूर्वस्य परवः । (२७०) (न कोवि अपुरवो । (अपुरवं नाडयं । अपुरवागदं । पक्षेपक्षे अपुव्वं पदं।) अपुव्वं पदं । अपुव्वागदं ।) ५. कदुय करिय । गद्य गच्छिय ।। म्त्व इय-दूणौ । (२७१) इति क्तवान्तस्यादेशः । (भविय । भोदूण । हविय । होदूण । पढिय । पढिदूण । रमिय । रंदूण ।) ६. एद भयवं । जयद भवं । मो वा । (२६८) तथा आमन्त्रणे भयवं (शौरसेन्यामामन्त्र्ये सौ परे नकारस्य मो Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90