Book Title: Anusandhan 1993 00 SrNo 02
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
(हीही इति निपातो विदषकाणां हर्षे द्योत्ये प्रयोक्तव्यः । हीही भो संपना मणोरधा पिय-वयस्सस्स ।)
शेषं प्राकृतवत् । (२८६) पैशाची
१७. शेष प्राकृतसमं दृष्टव्यम् ।
नमिसाधु
१. णनोर् नकारः पैशाचिक्याम् ।
(आगंनू । नय । नमति ।)
हेमचंद्र णो नः । (३०६) (गुन-गन-युतो । गुनेन) तदोस्तः (३०७) (भगवती : फकवती । पव्वती । सतं । मतन-परवसो । तामोतरो । वतनकं ।
२. दस्य वा तकारः ।
(वतनं : वदनम् । )
३. टस्य न डकारः ।
(पाटलिपुत्रं ।)
न क-ग-च-जादि-षट्शम्यन्त -सूत्रोत्कम् । (३०९)
४. पस्य न वकारः । (पदीपो । अनेकपो ।)
५. क-ग-च-ज-द-प-य-वानां अनादौ
यथाप्रयोगं लोपः स्वर-शेषता च न कर्तव्या । (आकासं । मिगंको । वचनं । रजतं । वितानं । मदनो । सपरिसो । दयालू | लावण्णं । सको ।
सुभगो । सूची । गजो । नदी ।) ६. ख-ध-थ-ध-फ-भाना हों न भवति ।
(मखं । मेघो । रथो । विद्याधरो । विफलं । सभा । )
७. थ-ठयोर् ढोऽपि न भवति ।
(पथमं । पथवि । मठो । कमठो ।
[४७]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90