Book Title: Anusandhan 1993 00 SrNo 02
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
मग्यतेऽधिगम्यते हितमनेनेति मङ्गलम । अथवा मङ्गो धर्मस्तं लाति समादत्ते इति मङ्गलं धर्मोपादानहेतरिति शभानष्ठानं एतादृशं वर्तते एवेति ।।
अन्ये तु द्रव्यमङ्गलमपि भावमङ्गलं तदङ्गत्वात् । यद्यस्य कारणं तत्तव्यपदेशं लभत एव यथा आयघृतं रूपको भोजनमित्यादि । एवं वा त्रयप्रकारेण भावमङ्गलस्य प्रायेण पुण्यप्रकृतिनिमित्तकत्वात् कारणे कार्योपचारं विधाय तदेव स्तुतिद्वारेणोपन्यसन्नाह -
तं जयइ ति तत् शुभं कर्म सान्तवेदनीयादि तीर्थकृन्नामप्रभृतिकं जयति यत् शुभं कर्म जगति निर्मितं प्राणिभिरित्याध्याहारः विश्वे अविराम-न विद्यते विरामोऽवसानमस्य तदविरामं अनन्तं अनेकजीवापेक्षया प्रेक्षमाणोऽद्यापि विश्रामं न करोति । किमुक्तं भवति । नाना के ते नानाजीवानां पुण्यावलोकनार्थमेव अविश्रामं भ्रमतीति पक्षिकोऽर्थः ।
मूल = तं जयइ सुहं कम्मं, निम्मियसम्म जयंमि जं सूरो । अविरामं पिच्छंतो, अज्जवि न करेइ वीसामं ॥१॥
श्री मतिसागरकृत टीकानो प्रारंभभाग
ओं नमो विश्वविख्यातकीर्त ये कान्तमूर्तये । विश्वालङकारभूताय पूताय श्रीमदर्ह ते ।।१।। अष्टकर्मक्षयात् सिद्धि प्राप्ता ये परमेष्टिनः । ते सिद्धाः सिद्धिसौख्यानि दिशन्तु वरदेहिनाम् ॥२॥ स्वयं पञ्चविधाचारमाचरन्तस्तथाऽपरान् । आचारे योजयन्तस्ते जयन्त्वाचार्यकुञ्जरां ॥३।। ये चाङ्गोपाङ्गपाथो धिपारगाः प्रौढबुद्धयः । साधू नध्यापयन्तस्ते जीयासुर्वाचकोत्तमाः ॥४।। ये च साद द्वयद्वीपमध्यगाः सर्वसाधवः । विहरन्ति महात्मानो नमस्ते भ्यस्त्रिशुद्धितः ।।५।। श्रीभारती भगवतीं प्रणम्य सम्यक् कवीन्द्रनतचरणाम् । यतिदिनचर्या विवृतिं करोमि सुगुरुप्रसादेन ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90