Book Title: Anusandhan 1993 00 SrNo 02
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अनादावित्येव । क्षय-जलधर : जिह्वामूलीयो भवति । खय-यलहले इति न स्यात् ।) यके । ल-कशे । अनादावित्येव ।
खय-यलहला । क्षयजलधरा इत्यर्थः।) ६. स्कः प्रेक्षाचक्ष्योः ।
स्कः प्रेक्षाचक्षोः । (२९७) (प्रेक्षाचक्ष्योर् धात्वोः क्षस्य स्कादेशः। (मागध्या प्रेक्षेराचक्षेश्च क्षस्य सकाराक्रान्तः पेस्कदि । आचस्कदि ।)
को भवति । जिह्वामूलीयापवादः ।
पेस्कदि । आचस्कदि ।) ७. छस्य श्चो भवति ।
छस्य श्चोऽनादौ (२९५) (पिश्चिले । आवण्णवश्चले ।) (पिश्चिले । लाक्षणिकस्यापि ।
आपबवत्सल:- आवनवश्चले)
८. सषो : संयोगस्थयोस्तालव्य-शकारः । सषोः संयोगे सोऽग्रीष्मे (२८९) (विश्नू । विहश्पदि । काश्यगालं ।) (मागध्या सकार-षकारयोः संयोगे वर्तमानयोः
सो भवति । ग्रीष्मशब्दे तु न भवति ।
ऊर्ध्वलोपाद्यपवादः।। बहस्पदी । विस्नु ।) ९. अर्थस्थयोः स्थस्य स्तादेशः । स्थ-र्थयोस्तः । (२९१)
(एशे अस्ते । एषोऽर्थ ।) (उवस्तिदे । अस्तवदी । शस्तवाहे) १०. ञ-ण्य-न्य-व्रजिना जो भवति । न्य-ण्य-ज्ञ-जा ञः । (२९३)
अञलि। अञ्जलिः। पुञकम्मे । व्रजोः जः । (२९४) पण्यकर्मा । पजाहं । पण्याहम्। मागध्यां न्य-ण्य-ज्ञ-ञ अहिमञ । अभिमन्यः। कञका । इत्येतेषां द्विरुक्तो जो भवति ।। कन्यका । व्रजेः कृतादेशस्य । वच्चइ अहिममञ-कमाले । कञका वलणं (? वच्चदि) ॥ वञ्जइ - । पुञवंते । पुञ्जाहं । शव्वझे ।
अञ्जली । वञ्जदि ।) ११. तस्य दकारोऽन्ते ।
तो दोऽनादौ शौरसेन्यामयुक्तस्य । (२६०) ('शेषं शौरसेनीवत् । ३०२नी नीचे)
[४४]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90