________________
कुसुमाउह इत्यादि ।
वा भवति । भो रायं । भयवं कसमाउह भयवं तित्थं पवत्तेह ।)
७. इनः आ वा ।
आ आमन्त्र्ये वेनो नः । (२६३) भो कंचुइया । अतश्च भो वयस्सा । (भो कंचुइआ । भो सुहिआ । पक्षे भो वयस्स ।)
भो तवस्सि । भो मणस्सि ।) ८. इ-लोप इदानीमि ।
इदानीमो दाणिं । (२७७) किं दाणिं करिस्सं ।
अनंतर-करणीयं दाणिं आणवेद अय्यो निलज्जो दाणिं सो जणो । ९. अन्त्यनियमादि-(?अन्त्यादमादि-) __मोऽन्त्याण्णो वेदेतोः । (२७९) देतोर णो भवति ।
(जत्तं णिमं । सरिसं णिमं । किं णेदं (जत्तं णिमं । किं णिमं । एवं णेदं ।) एवं णेदं ।) । १०. तदस् ता भवति ।
तस्मात् ताः । (२७८) (ता जाव पविसामि)
(ता जाव पविसामि । ता अलं एदिणा
माणेण ।) ११. एवार्थे य्येव ।
एवार्थे य्येव । (२८०) (मम य्येव एकस्स ।)
मम य्येव बंभणस्स । सो य्येव एसो ।) १२. हंजे चेटयाह्वाने ।
हंजे चेटयाह्वाने । (२८१) (हंजे चतुरिए।)
(हंजे चदुरिके ।) १३. हीमाणहे निर्वेद-विस्मययोर् निपातः। हीमाणहे विस्मय-निदे। (२८२)
(हीमाणहे पलिस्संता हगे एदिणा (हीमाणहे जीवंत-वच्छा मे जणणी नियविहिणो दुव्विलसिदेण । हीमाणहे पलिस्संता हगे एदेण
हीमाणहे जीवंत-वच्छा मे जणणी ।) निय-विधिणो दुव्ववसिदेण ।) १४. णं निपातो नन्वर्थे ।
णं नन्वर्थे । (२८३) (णं भणामि ।) १५. अम्महे हर्षे निपातः ।
अम्महे हर्षे । (२८४) १६. हीही भो विदूषकाणां हर्षे । हीही विदूषकस्य । (२८५)
[४६]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org