Book Title: Anekant 1954 04 Author(s): Jugalkishor Mukhtar Publisher: Jugalkishor Mukhtar View full book textPage 3
________________ वार्षिक मूल्य ६) :::::::::::::::::::⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀ ⠀⠀⠀⠀⠀⠀⠀⠀ वर्ष १२ किरण ११ Jain Education International विश्व तत्त्व-प्रकाशक 资 ॐ अर्हम का | नीतिविरोधध्वंसी लोकव्यवहारवर्तकः सम्यक् । | परमागमस्य बीजं भुवनैकगुरुर्जयत्यनेकान्तः ॥ वीर सेवामन्दिर, १ दरियागंज, दहली चैत्र वीर नि० संवत् २४८० वि० संवत् २०११ सोमसेन-विरचितम् चिन्तामणि पार्श्वनाथ - स्तवनम् वस्तु तत्त्व-संधोतर्क श्रीशारदाssधारमुखारविन्दं सदाऽनवद्यं नतमौलिपादम् । चिन्तामरिंग चिन्तितकामरूपं पार्श्वप्रभ नौमि निरस्तपापम् ॥१॥ निराकृतारातिकृतान्तसङ्गः सन्मण्डली मण्डितसुन्दराङ्गम् । चिन्तामणिं चिन्तितकामरूपं पार्श्वप्रभु नौमि निरस्तपापम् ॥२॥ शशिप्रभा - रीतियशो निवासं समाधिसाम्राज्यसुखावभासम् । चिन्तामणिं चिन्तितकामरूपं पार्श्वप्रभु नौमि निरस्तपापम् ॥३॥ अनल्पकल्याणसुधाब्धिचन्द्र सभावलीसून - सुभाव - केन्द्रम् । चिन्तामरिंग चिन्तितकामरूपं पार्श्वप्रभु नौमि निरस्तपापम् ॥४॥ करालकल्पान्तनिवारकारं कारुण्यपुण्याकर- शान्तिसारम् । चिन्तामणिं चिन्ततकामरूपं पार्श्वप्रभुं नौमि निरस्तपापम् ॥५॥ वाणीरसोल्लासकरीरभूतं निरञ्जनाऽलंकृतमुक्तिकान्तम् । चिन्तामणि चिन्तितकामरूपं पार्श्वप्रभु नौमि निरस्तपापम् ||६|| क्रूरोपसर्ग परिहतु मेकं वाञ्छाविधानं विगताऽपसङ्गम् । चिन्तामणि चिन्तितकामरूपं पार्श्वप्रभु नौमि निरस्तपापम् ॥७॥ निरामयं निर्जितवीरमारं जगद्धितं कृष्णपुरावतारम् । चिन्तामणिं चिन्तितकामरूपं पार्श्वप्रभु नौमि निरस्तपापम् ||८|| अविरलकविलक्ष्मीसेनशिष्येन लक्ष्मी-विभरणगुणपूतं सोमसेनेन गीतम् । पठति विगतकामः पार्श्वनाथस्तवं यः सुकृतपदनिधानं स प्रयाति प्रधानम् ॥६॥ For Personal & Private Use Only एक किरण का मूल्य II) अप्रैल १६५४ www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 36