________________
वार्षिक मूल्य ६)
:::::::::::::::::::⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀ ⠀⠀⠀⠀⠀⠀⠀⠀
वर्ष १२ किरण ११
Jain Education International
विश्व तत्त्व-प्रकाशक
资
ॐ अर्हम
का
| नीतिविरोधध्वंसी लोकव्यवहारवर्तकः सम्यक् । | परमागमस्य बीजं भुवनैकगुरुर्जयत्यनेकान्तः ॥
वीर सेवामन्दिर, १ दरियागंज, दहली चैत्र वीर नि० संवत् २४८० वि० संवत् २०११
सोमसेन-विरचितम्
चिन्तामणि पार्श्वनाथ - स्तवनम्
वस्तु तत्त्व-संधोतर्क
श्रीशारदाssधारमुखारविन्दं सदाऽनवद्यं नतमौलिपादम् । चिन्तामरिंग चिन्तितकामरूपं पार्श्वप्रभ नौमि निरस्तपापम् ॥१॥ निराकृतारातिकृतान्तसङ्गः सन्मण्डली मण्डितसुन्दराङ्गम् । चिन्तामणिं चिन्तितकामरूपं पार्श्वप्रभु नौमि निरस्तपापम् ॥२॥ शशिप्रभा - रीतियशो निवासं समाधिसाम्राज्यसुखावभासम् । चिन्तामणिं चिन्तितकामरूपं पार्श्वप्रभु नौमि निरस्तपापम् ॥३॥ अनल्पकल्याणसुधाब्धिचन्द्र सभावलीसून - सुभाव - केन्द्रम् । चिन्तामरिंग चिन्तितकामरूपं पार्श्वप्रभु नौमि निरस्तपापम् ॥४॥ करालकल्पान्तनिवारकारं कारुण्यपुण्याकर- शान्तिसारम् । चिन्तामणिं चिन्ततकामरूपं पार्श्वप्रभुं नौमि निरस्तपापम् ॥५॥ वाणीरसोल्लासकरीरभूतं निरञ्जनाऽलंकृतमुक्तिकान्तम् । चिन्तामणि चिन्तितकामरूपं पार्श्वप्रभु नौमि निरस्तपापम् ||६|| क्रूरोपसर्ग परिहतु मेकं वाञ्छाविधानं विगताऽपसङ्गम् । चिन्तामणि चिन्तितकामरूपं पार्श्वप्रभु नौमि निरस्तपापम् ॥७॥ निरामयं निर्जितवीरमारं जगद्धितं कृष्णपुरावतारम् ।
चिन्तामणिं चिन्तितकामरूपं पार्श्वप्रभु नौमि निरस्तपापम् ||८|| अविरलकविलक्ष्मीसेनशिष्येन लक्ष्मी-विभरणगुणपूतं सोमसेनेन गीतम् । पठति विगतकामः पार्श्वनाथस्तवं यः सुकृतपदनिधानं स प्रयाति प्रधानम् ॥६॥
For Personal & Private Use Only
एक किरण का मूल्य II)
अप्रैल
१६५४
www.jainelibrary.org