Book Title: Ancient Jaina Hymns
Author(s): Charlotte Krause
Publisher: SCIndia Oriental Institute Ujain

Previous | Next

Page 132
________________ ANCIENT JAINA HYMNS मध्ये कोरिण्टकवनवने त्वं प्रतिष्ठानतोऽत्रा गत्यैकस्यां सपदि रजनी योजनानां तु पष्टिम् । यागे जोहूयितहरिवरं बोधयित्वा स्वमित्रं स्वामिन् धर्मेऽनशनविधिनाऽजीगमः स्वर्गलोकम् ॥१७ ।। तद्गन्धर्वामरविरचिते श्रीमदवावबोधे तीर्थेऽस्मिंस्त्वच्चरणयुगलीपाविते साधुदत्तम् । शुश्रावका वटशवलिका म्लेच्छवाणेन विद्धा निःशेषांहोहरणनिपुणं श्रीनमस्कारमन्त्रम् ॥ १८ ॥ मृत्वा साऽभूत्सुकृतवशतः सिंहलेशस्य पुत्री वुद्धा भूयोऽपि च भगुपुरेऽभ्योक्ततन्मन्त्रमाप्य । भीता पापात्कुगतिजनितात्सप्तशत्या तरण्डै रेत्योद्दभ्रे जिनगृहमिह त्वत्पदद्वन्द्वपूतम् ॥१९॥ त्वत्पूजायां भृशमवहिता ब्रह्मचर्यादिपुण्या न्यातन्वाना त्रिदशरमणीशानकल्पे वभूव । सम्यग्भावातिशयविहिता पर्युपास्तिस्त्वदीयो किं किं दत्ते न सुखमतुलं कल्पवल्लीव पुंसाम् ॥२०॥ यबुध्यन्ते प्रवरवचनाकर्णनात्प्राणिवर्गा आश्चर्य तत्तव न हि जगद्बोधदायिजिनेन्द्र । भ्राम्यन्मीनश्चरमजलयौ कोऽपि कर्मानुभावा ज्जैनाकारं झपमपि समालोक्य बुद्धस्तु चित्रम् ॥२१॥ - (1) Marginal gloss: पूर्वमियमभिधा वभूव । (2) Marginal gloss: श्रावकत्वे । 96

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185