Book Title: Ancient Jaina Hymns
Author(s): Charlotte Krause
Publisher: SCIndia Oriental Institute Ujain

Previous | Next

Page 147
________________ THE TEXTS विश्वेश्वरोऽपि जनपालक दुर्गतस्त्वं' __ कष्टव्रजाद्वितनुषेऽभिमतं श्रितानाम् । सिंहासनं द्युतिरुचा भवतेश राज त्युच्चैस्तटं'सुरगिरेरिव शातकौम्भम् ॥३१॥ प्राग्भारसंम्भृतनभांसि रजांसि रोषा त्साराद्यथा जलमुचा प्रगलन्ति तद्वत् । आमस्तव स्मृतिवशेन,भवेदसाः प्रख्यापयत्रिजगतः परमेश्वरत्वम्' ॥३२॥ यद्गजदूर्जितघनौघमदभ्रभीम' भीतिच्छिदो जयति गीस्तव युक्तमेवम् । विश्वत्रयेऽपि गुरुतां भजतस्तवांही उन्निद्रहेमनवपङकानपुञ्जकान्ती ॥३३॥ ध्वस्तोर्ध्वकेशविकृताकृतिमत्यमुण्ड-' भूषाधनेषु गिरिशादिषु सा न हि श्रीः ।। या तेऽजनिष्ट सवितुः किलायः प्रकाश । स्ताहक्कुतो ग्रहगणस्य विकाशिनोऽपि ॥३४॥ धन्यास्त एव भुवनाधिप ये त्रिसन्ध्यं” त्वामयन्ति; विगलन्मदभिन्नगलम् । व्यालं बलोत्कटमतीवरुषन्तिकाप्तं दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥३५॥ (G) (1) K. 30a. (2) B. 30d. (3) K. 31a. (4) B. 31d. (5) K. 32a, B. 32a. (7) K. 33a. (s) B. 33b. (9) R. 34a. (10) B. 34d. 111

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185