SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ THE TEXTS विश्वेश्वरोऽपि जनपालक दुर्गतस्त्वं' __ कष्टव्रजाद्वितनुषेऽभिमतं श्रितानाम् । सिंहासनं द्युतिरुचा भवतेश राज त्युच्चैस्तटं'सुरगिरेरिव शातकौम्भम् ॥३१॥ प्राग्भारसंम्भृतनभांसि रजांसि रोषा त्साराद्यथा जलमुचा प्रगलन्ति तद्वत् । आमस्तव स्मृतिवशेन,भवेदसाः प्रख्यापयत्रिजगतः परमेश्वरत्वम्' ॥३२॥ यद्गजदूर्जितघनौघमदभ्रभीम' भीतिच्छिदो जयति गीस्तव युक्तमेवम् । विश्वत्रयेऽपि गुरुतां भजतस्तवांही उन्निद्रहेमनवपङकानपुञ्जकान्ती ॥३३॥ ध्वस्तोर्ध्वकेशविकृताकृतिमत्यमुण्ड-' भूषाधनेषु गिरिशादिषु सा न हि श्रीः ।। या तेऽजनिष्ट सवितुः किलायः प्रकाश । स्ताहक्कुतो ग्रहगणस्य विकाशिनोऽपि ॥३४॥ धन्यास्त एव भुवनाधिप ये त्रिसन्ध्यं” त्वामयन्ति; विगलन्मदभिन्नगलम् । व्यालं बलोत्कटमतीवरुषन्तिकाप्तं दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥३५॥ (G) (1) K. 30a. (2) B. 30d. (3) K. 31a. (4) B. 31d. (5) K. 32a, B. 32a. (7) K. 33a. (s) B. 33b. (9) R. 34a. (10) B. 34d. 111
SR No.011036
Book TitleAncient Jaina Hymns
Original Sutra AuthorN/A
AuthorCharlotte Krause
PublisherSCIndia Oriental Institute Ujain
Publication Year1952
Total Pages185
LanguageEnglish
ClassificationBook_English, Literature, & Worship
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy