SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ ANCIENT JAINA HYMNS अस्मिन्नपारभववारिनिधी मुनीश' ___ चण्डानिलोद्धतजले विषयोमिराशिः । निर्यामकोज्झितनिजक्रिययानसंस्थं नाकामति क्रमयुगाचलसंस्थितं ते ॥३६॥ जन्मान्तरेऽपि तव पादयुग न देव' नेमे; वयाश्मपतनप्रसृतं दवामिम् । ज्वालालिदग्धविपिनं भयदं समेतं त्वन्नामकीर्तनजलं शमयत्यशेपम् ॥३७|| नूनं न मोहतिमिरावृतलोचनेन' दृश्य प्रभो भवदुपास्तिवशाजनोऽयम् । भीमद्विजिहमणुवन्मनुते भुजङ्गं रक्तक्षणं समदकोकिलकण्ठनीलम् ॥३८॥ आकर्णितोऽपि महितोऽपि निरीक्षितोऽपि त्राता जिन त्वमसि यत्समरे रिपृणाम् । सेना गजाधसुभटध्वनिभीपणापि त्वत्कीर्तनात्तम इवाशु भिदामुपैति ॥३९॥ त्वं नाथ दुःखिजनवत्सल हे शरण्य' रक्षेति संस्मतिपरा विचरत्कवन्धे । युद्धेऽस्त्रविद्धगजभीमरवे जयश्रीं __ त्वत्पादपङ्कजवनायिणो लभन्ते ॥४०॥ (6) (1) K. 35a. (2) B. 35d. (3) K. 36a. (4) B. 36d. (5) K. 378. B. 37a. (7) K.38a. (8) B. 38d. (9) K. 39a. (10) B. 39d. 112
SR No.011036
Book TitleAncient Jaina Hymns
Original Sutra AuthorN/A
AuthorCharlotte Krause
PublisherSCIndia Oriental Institute Ujain
Publication Year1952
Total Pages185
LanguageEnglish
ClassificationBook_English, Literature, & Worship
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy