Book Title: Ancient Jaina Hymns
Author(s): Charlotte Krause
Publisher: SCIndia Oriental Institute Ujain

Previous | Next

Page 149
________________ THE TEXTS निःसंख्यसारशरणं शरणं शरण्य- ' मीशं प्रपद्य मृगपस्य शरन्नखस्य । हेलाविनिर्दलित कुम्भिघटस्य सत्त्वा स्त्रासं विहाय भवतः स्मरणाद्व्रजन्ति ॥४१॥ देवेन्द्रवन्द्य विदिताखिलवस्तुसार त्वद्भक्तितः झगिति जीवितसंशयाप्ताः । कासक्षयज्वरजलोदररुक्प्रतप्ता मर्त्या भवन्ति मकरध्वजतुल्यरूपाः ॥४२॥ यद्यस्ति नाथ भवदहिसरोरुहाणा-' मन्तः षडंन्हितुलित सुधियां तदाशु | मोक्षं भजन्ति निबिड निगडैनिंबद्धा आपादकण्ठमुरुशृङ्खलवेष्टिताङ्गाः ॥४३॥ इत्थं समाहितधियो विधिवज्जिनेन्द्र मत्तेभवायनलनागरणाङ्गणोत्थाः । हर्यामवेधनभियश्च गलन्ति तस्य यतावकं स्तवमिमं मतिमानधीते ॥४४॥ भव्याङ्गिदृक्कुमुदचन्द्रनिभप्रभाव यस्त्वां नवीति वरकाणपुराधिपैवंऽ भोगीन्द्रभोगिललनाञ्चित पार्श्वदेव । तं मानतुङ्गमवशा समुपैति लक्ष्मीः ॥४५॥ 10 ( 1 ) I. 40a. (2) B. 40d. (3) K. 41a. (4) B. 41d. (5) K. 423. (6) B. 42a. (7) K. 43a. (S) B. 43d. (9) Purport only of K. 44a. (wording changed) "जननयनकुमुदचन्द्र" ( 10 ) B. 44d. 113

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185