Book Title: Ancient Jaina Hymns
Author(s): Charlotte Krause
Publisher: SCIndia Oriental Institute Ujain

Previous | Next

Page 158
________________ ANCIENT JAINA HYMNS (७) महावीर-स्तुतिः श्री-जिनपतिसूरि-कृता मदनदहननीरं क्रोधनोबैकधीरं मदजलदसमीरं दम्भभूभेदसीरम् । जलधिगुरुगभीरं लब्धलोभाब्धितीरं कनकरुचिशरीरं श्रीजिनं नौमि वीरम् ॥१॥ हतविषयविकाराः कर्मवल्लीकुठाराः नतसुरवरवाराः प्राप्तसंसारपाराः । सुखमतुलमुदारास्तीर्थपा लोकसारा ददतु शिववधूरोमण्डने तारहाराः ॥२॥ प्रणतसुरसुरेन्द्रं ध्वस्तसम्मोहनिद्र सुगुणमणिसमुद्रं यत्कषायारिरौद्रम् । नमत विहितभद्रं सत्त्वपीडादरिद्रं कुमतकमलचन्द्र शासनं जैनचन्द्रम् ॥३॥ जिनपतिनतदक्षः प्लुष्टमिथ्यात्ववृक्षः प्रणतविहितकक्षः स्मेरपद्मोपमाक्षः । नियतकुशलपक्षः सद्यशोभावलक्षः प्रवचनकृतरक्षः सोऽस्तु सर्वानुयक्षः ॥४॥ (८) श्री-सीमन्धर-स्वामि-स्तवनम् नमिर-सुर-असुर-नर-विंद-वंदिय-पयं रयणिकर-कर-निकर-कित्तिभर-पूरियं । पंचसय-धणुह-परिमाण-परिमंडियं थुणह भत्तीइ सीमंधरं स्सामियं ॥१॥ 120

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185