Book Title: Ancient Jaina Hymns
Author(s): Charlotte Krause
Publisher: SCIndia Oriental Institute Ujain

Previous | Next

Page 152
________________ ANCIENT JAINA HYMNS ये जानन्ति जपन्ति सन्ततमभिध्यायन्ति मन्त्रधिकं ari सामाज्यलक्ष्मीः कृतकलानिलया जायते संमुखीना । सप्ताहगा; गाहगीराकृतिविदयशोगशिंगजमते मिग लोक सम्पूर्ण कामोऽगितगुणनिकरम्यगालम्बते ते ॥११॥ कृत्यालीक न बागेतराजयुगले नाभिदेश न वस्त्र गम्त हस्ताही वाभिमतफलदं गनि संस्थापयित्वा । पाच गझवगग गुरतकणि ये जपन्तीद शश्व भल्या यान्ति मिति तनुतरदुरिता दिवः सदभवेश्च ॥१२॥ दुर्यानगमनमानलाटो दुर्दमदन्तावल: श्रीधाराद्विमलपयोगकमलप्रीतिमदानोग्ज्वलः । रामशानभवलापतापयन चालावलीभूगलो वस्तादशेपसलः सलीकृतमल: सियागनाकामलः ॥१३॥ महिन तारणीन्द्रनालजटिलोऽशुद्रतामाकन्दलः । सम्यगनानगलप्रवाहपयसा प्रक्षालितगातलः । स्वर्गनलः मुसाधितफलो दोरीत्यवारागलो दत्ताभीएफलः पुनातु भुवनं पावों घनश्यामलः ॥१५॥ पाव त्वत्पदपाजनकृते सत्केतकीनां वने। तीक्ष्णरकटकण्टकैश्न सततं विध्यन्ति येषां कराः । तेषां चारुपतिवरेव भविनां चक्रित्वशकश्रियः स्वैरम्थैर्यतया गलबहिता भन्यं भजन्ते प्रभो ॥१५॥ साफल्यं जनुपो ममाद्य सुतरां जातं प्रशस्यो दिनः लाध्यं जीवितमद्य हृद्यसफलश्रेयानयं स क्षणः । जाता कृत्यकृतार्थिनी बहुफला सा धारिका कारिका सौख्यस्येव यदीश शर्मकृदिदं त्वदर्शनं प्रापितम् ॥१६॥ 116

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185