Book Title: Ancient Jaina Hymns
Author(s): Charlotte Krause
Publisher: SCIndia Oriental Institute Ujain

Previous | Next

Page 142
________________ ANCIENT JAINA HYMNS अभ्युद्यतोऽस्मि तव नाथ जडाशयोऽपि भक्त्येरितः स्तुतिविधावुपहासदेऽपि । रागात्स्वशक्तिमविचिन्त्य हरि कुरङ्गी नाभ्येति किं निजशिशोः परिपालनार्थम् ॥६॥ ये योगिनामपि न यान्ति गुणास्तवेश' स्तोतुं कथं चतुरता मम तान् समेतु । यद्वा त एव खलु यान्तु चिदाश्रयं मा ____ मल्पश्रुतं श्रुतवतां परिहासधाम ॥७॥ आस्तामचिन्त्यमहिमा जिन संस्तवस्ते' दूरेऽस्तु दर्शनमपि प्रशमप्रशस्यम् । नाम्नाऽपि ते दुरितसन्ततिरन्तमेति. सूर्यांशुभिन्नमिव शार्वरमन्धकारम् ॥८॥ हृद्वर्तिनि त्वयि विभो शिथिलीभवन्ति भव्याङ्गिनां भवशताजिर्तकर्मपाशाः । आत्मा श्रयेद्विमलतामिव शुक्तिसङ्गा , न्मुक्ताफलद्युतिमुपैति ननूदविन्दुः ॥९॥ मुच्यन्त एव मनुजाः सहसा जिनेन्द्र' त्वत्सेवनादशुभकर्मभरेण भव्याः । तेषां च धाम शुचिरं विलसत्यपास्य पद्माकरेपु जलजानि विकाशभाजि ॥१०॥ (7) (1) K. a. (2) B. 5d. (3) K. Ga. (4) B. 6a. (5) K. Ta. (6) B. 7d. K. Sa. (8) B. Sd. (9) K. 9a. (10) B. 9d. 106

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185