Book Title: Ancient Jaina Hymns
Author(s): Charlotte Krause
Publisher: SCIndia Oriental Institute Ujain

Previous | Next

Page 141
________________ THE TEXTS (३) श्रोवरकाण-पार्श्वनाथ-स्तोत्रम् श्री-हेमविमलहरि-कृतम् । श्रेयोमहोदयलतावनयौवनश्री सम्प्राप्तिमाधवमगाधतरं महिम्ना । पार्श्वप्रभुं स्तवयुगैकपदैः समस्या बन्धान्नवीमि वरकाणपुरीगिरीशम् ॥१॥ कल्याणमन्दिरमुदारमवद्यभेदि' पादाम्बुजं त्रिजगतीश तव स्तवीमि । अम्भस्तरङ्गनिकरैः स्नपितं मिषेण भक्तामरप्रणतमौलिमणिप्रभाणाम् ॥२॥ यस्य स्वयं सुरगुरुगरिमाम्बुराशेः' प्रज्ञानिधिर्न हि विभुर्गदितुं गुणौघम् । अयणवायितगुणं परमेष्ठिवर्गे स्तोण्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥३॥ सामान्यतोऽपि तव वर्णयितुं स्वरूप मज्ञः कथं स्तुतिविधी प्रभवेयमीश । सङ्क्रान्तमप्सु शशिनं निशि वा विनाभ मन्यः क इच्छति जनः सहसा ग्रहीतुम् ॥४॥ मोहक्षयादनुभवन्नपि नाथ मयों मानातिगांस्तव गुणान्न हि चक्रमीष्ट । प्राज्यप्रभुत्वपरमेश्वरमप्रगाह्य को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ॥५॥ (3) "Kalyinamandira stotra" st. la. (2) "Bhaktimara-stotra" st.1a. K. 2a. (4) B. 2d. (5) K. 3a. (6) B. 3d. (7) K. a (8) B.4d. 105

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185