Book Title: Ancient Jaina Hymns
Author(s): Charlotte Krause
Publisher: SCIndia Oriental Institute Ujain

Previous | Next

Page 131
________________ THE TEXTS आकाशे ते रुचिरचमरश्रेणयो धर्मचक्रं भास्वत्सिंहासनमनुपमं पादपीठेन युक्तं । प्रौढच्छत्रत्रयमुरुतरश्रीकरत्नध्वजोंऽन्हि न्यासे चामीकरनवपयोजानि दीप्रत्रिवप्री ॥११॥ चातूरूप्यं तरुवरनतिय॑ङ्मुखा कण्टकाली वृक्षोऽशोकः समवसृतिभूव्यापकस्तापहर्ता । उच्चै दो ध्वनति गगने सर्वतो दुन्दुभीना मिष्टो वातः सकलशकुना दक्षिणावर्तचाराः ॥१२॥ वर्ष गन्धप्रवरपयसामिन्द्रियार्थानुकूल्य जानूत्सेधः कुसुमनिचयः केशरोमाद्यवृद्धिः । या सेवाविहितहृदया देवकोटिर्जघन्या देते विश्वेश्वर सुरकृता विंशतिर्येकहीना ॥१३॥ पञ्चत्रिशद्वरतरगुणा वाचि संस्कारवृत्तौ __ दात्याद्यास्ते मनसि परमः कोऽप्युदासीनभावः । स्वामिन्नष्टोत्तरदशशती बाह्यसल्लक्षणानां सत्त्वादीनां वपुषि तु तथानन्त्यमाभ्यन्तराणाम् ॥१४॥ दीक्षाज्ञाने ह्यसितसितयोः पक्षयोः फाल्गुनस्य द्वादश्योस्ते; च्यवनमथ च श्रावणे पूर्णिमस्याम् । ज्येष्ठेऽष्टम्यां जनुरिन शितौ; मुक्तिलाभो नवम्या मासन्विश्वप्रमदविधयेऽमूनि कल्याणकानि ॥१५॥ आसर्वार्थ जिन तनुमतामत्र संस्थो व्यपास्यन् __संख्यातीतानपि च युगपत्संशयानेकवाचा । धर्म स्मात्थ त्रिभुवनगुरो पर्षदां द्वादशाना मग्लान्या द्विः प्रतिदिनमहो विष्टपानुग्रहस्ते ॥१६॥ 95

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185