Book Title: Alpbahutva Garbhitam Mahavir Stavanam
Author(s): Samaysundar Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 4
________________ % - अल्प.स्तव. प्रस्तावना. ॥१॥ द्वितीयस्यास्य महादण्डकस्तोत्रापरपर्यायाल्पबहुत्वविचारस्तवनस्य अवचूर्याश्च के परोपकृतिकर्म कर्मठाः बतिनेतारः प्रणेतारः ? इत्येतद्विषयनिर्णयस्तु कर्तु न पार्यते, अत्र क्वापि तेषामभिधेयादिकस्यानुपलम्भात् । परं "संव० १४८६ सोमवारे" इति लिखितपुस्तकादर्शदर्शनेन नार्वाचीनमिति निश्चीयते । ____ संशोधितेऽप्यत्र निबन्धे मतिमान्द्यादक्षरयोजकदोषाद्वा यत्र कचनाशुद्धिः कृता जाता वा भवेत् तत्र संशोधनीयं विपश्चिदपश्चिमैरिति प्रार्थयते प्रकल्पिताञ्जलिः प्रवर्तकश्रीमत्कान्तिविजयपादपाथोजपरागः चतुरविजयो मुनिः। kCASS-XA5 ॥ १ ॥

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28