Book Title: Alpbahutva Garbhitam Mahavir Stavanam
Author(s): Samaysundar Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 19
________________ A Ta w aanHILAIMILMiDuraKAHASWERSamacaramin आवि दाहिणल्लेसु । नेरइयतिरियमणुया सुराइठाणेसु गच्छति १॥" प्राणतदेवाः संख्येयगुणाः १० आनतदेवाः संख्ये यगुणाः ११ । सप्तमपृथिवीनारका असंख्येयगुणाः, घनीकृतलोकैकप्रादेशिकीश्रेण्यसंख्येयभागवर्तिनभ प्रदेशराशितुल्या, 18 परं श्रेण्यसंख्येयभागोऽसंख्येयभेदभिन्नस्तेन यथोत्तरमसंख्येयगुणाः १२ । षष्ठ्यामसंख्येयगुणाः १३ । सहस्रारेऽसंख्येयगुणाः १४ शुक्रेऽसंख्येयगुणाः, यतः सहस्रारे ६ शुक्रे ४० सहस्राणि विमानानामधोऽधोविमानेषु देवानां बहुबहुतरत्वाच्च१५॥३॥ रिट्टा १६ लंतक १७ अंजण १८ बंभय १९ वालुय २० महिंद २१ सणकुमरा २२ । सकरपह २३ मुच्छिमनर २४ ईसाणसुरा य २५ अह तिन्नि ॥४॥ ततः पञ्चभ्यां नरकपृथिव्यामसंख्येयगुणाः १६ । ततो लान्तकदेवा असंख्येयगुणाः १७ । ततश्चतुर्थ्यां नैरयिका असंख्येयगुणाः १८ । ततो ब्रह्मदेवलोके देवा असंख्येयगुणाः १९ । ततस्तृतीयस्यां नरकपृथिव्यां नैरयिका असंख्ययगुणाः २०। ततो माहेन्द्रदेवा असंख्येयगुणाः २१ । ततः सनत्कुमारदेवा असंख्येयगुणाः २२ । ततो द्वितीयस्यां नारका असं. ख्येयगुणाः २३ । ततः संमूच्छिपमनुष्या असंख्येयगुणाः २४ । तत ईशानदेवा असंख्येयगुणाः २५ । अङ्गुलमात्रक्षेत्रा. देशराशेः संबन्धिनि द्वितीयवर्गमूले तृतीयवर्गमूलेन गुणिते यावान् प्रदेशराशिर्भवति तावत्प्रमाणासु घनीकृतलोकस्यैकप्रादेशिकीषु श्रेणिषु यावन्तो नभप्रदेशास्तावत्प्रमाण ईशानदेवदेवीसमुदायः। तद्गतकिजिदूनद्वात्रिंशत्तमभागकल्पा ईशानदेवाः । इदमुक्तं भवति-प्रतरस्याङ्गलप्रमाणं यत् क्षेत्र तत्र सद्भावतोऽसंख्याताः प्रदेशाः, ते च २५६ परिकल्प्यन्ते । १ "अह संखा" इत्यपि ।। ASLEE m uKEERENNETREE AnnuaHICHANEESHEREMEलताका

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28