Book Title: Alpbahutva Garbhitam Mahavir Stavanam
Author(s): Samaysundar Gani
Publisher: Atmanand Jain Sabha
View full book text
________________
हा प्रक्षेपात् ८६ । ततो भवसिद्धिका विशेषाधिकाः, जघन्ययुक्तानन्तकमात्राभव्यपरिहारेण सर्वजीवानां भव्यत्वात् ८७।।
ततः सामान्यतो । निगोदजीवा विशेषाधिकाः, प्रत्येकानां सर्वेषामपि मिलितानामसंख्येयलोकाकाशप्रदेशराशिप्रमाणत्वेव नाल्पत्वात् शेषाणां भव्यानामभव्यानां च बादरसूक्ष्मनिगोदेष्वेवातिप्राचुर्येण लभ्यमानत्वात् ८८ ततः सामान्यतो वनस्पहातयो विशेषाधिकाः, यतः प्रत्येकवनस्पतीनामपि तत्र प्रक्षेपात् ८९ । ततः सामान्यत एकेन्द्रिया विशेषाधिकाः, वाद-IG
रसूक्ष्मपृथिव्यादीनामपि तत्र प्रक्षेपात् ९० । ततः सामान्यतस्तिर्यञ्चो विशेषाधिकाः, द्वीन्द्रियादीनामपि तत्र प्रक्षेपात् ९१ ततो मिथ्यादृष्टयो विशेषाधिकाः, कतिपयाविरतसम्यग्दृष्ट्यादिव्यतिरेकेण सर्वजीवानां मिथ्यादृष्टित्वात् ९२ । ततोऽविरता
विशेषाधिकाः, अविरतसम्यग्दृष्टीनामपि तत्र क्षेपात् ९३ । ततः सकपायिणो विशेषाधिकाः, देशविरतादीनामपि तत्र 1 क्षेपात् ९४ । ततः छद्मस्था विशेषाधिकाः, उपशान्तमोहादीनामपि तत्र क्षेपात् ९५ । ततः सयोगिनो विशेषाधिकाःसयोनागिकेवलिनामपि तत्र प्रक्षेपात् ९६॥ ततो भवस्था विशेषाधिकाः, अयोगिकेवलिनामपि तत्र प्रक्षेपात् ९७। सर्वजीवा विशे-- Pषाधिकाः, सिद्धानामपि तत्र प्रक्षेपात् ९८ ॥ १२ ॥ 18 गुणतीसअंकतुल्ला मणुआ तेसि नरअहवीसंसे । इगरूवूण जहन्ना सेसा इत्थी उ गब्भभवा ॥ १३॥5
पर्याप्तस्थूलवणादिसर्वजीवान्ताः सर्वेमध्यमानन्तके वर्तन्ते । “जहन्नपए संखिज्जा” इति जघन्यपदं नाम यत्र सर्वस्तो|का मनुष्याः प्राप्यन्ते किमत्र संमूर्छिमानां ग्रहणमुत गर्भव्युत्क्रान्तिकानाम् ? गर्भजानां सदावस्थायितया तेषामेव ग्रहणं । संमूर्छिमविरहे सर्वस्तोकतया प्राप्यमाणत्वात् । उत्कृष्टपदे तूभयेषामपि ग्रहणम् । एक रूपं संस्थापयित्वा षण्णवतिवारान् द्विगुणद्विगुणीक्रियते, कृते चैकोनत्रिंशदङ्करूपा मनुष्यसंख्या जघन्यपदे समेति "इगरूवूणजहन्ना" इति ॥ १३ ॥
RSS RESMSACSROGRESSIOSREES

Page Navigation
1 ... 23 24 25 26 27 28