Book Title: Alpbahutva Garbhitam Mahavir Stavanam
Author(s): Samaysundar Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 17
________________ ॥ अर्हम् ॥ ॥ महादण्डकस्तोत्रापरपर्यायाल्पबहुत्वविचारस्तवनम् ॥ (अवचूर्या समलङ्कृतम् ) | भीमे भवंमि भमिओ जिणिंद आणाइवजिओ जाई । जिअअप्पबहुट्टाणाइं विन्नविस्सामि ताइं अहं ॥१॥ गव्भयमणुया थोवा १ संखगुणा थी २ असंखगुण दुन्नि । बायरपज्जग्गि ३ अणुत्तरा सुरा ४ सत्त संख इमे २॥ भीमे० ॥ १ ॥ स्तोका गर्भजमनुष्याः, संख्येयकोटा कोटीप्रमाणत्वात् १ | मनुष्यस्त्रियः संख्येयगुणाः, सप्तविंशतिगुणत्वात् सप्तविंशत्यधिकत्वाच्च । उक्तं च- “ तिगुणा तिरुवअहिया सगवीसगुणा उ सत्तावीसहिया । बत्तीसगुणा वत्ती - सअहिअ तिरिनरसुरत्थि कमा १ ॥ " २ । बादराग्नयः पर्याप्ता असंख्येयगुणाः, कतिपयवर्गन्यूनावलिकाघनसमयप्रमाणत्वात् । इदमुक्तं भवति — असंख्येया आवलिकावर्गास्तावन्त एव ग्राह्या यावद्भिरावलिकाया घनो न पूर्यते, असत्कल्पनया आवलिकायां दश १० समयाः कल्प्यन्ते तद्वर्गे १०० एते चासंख्यातवर्गाः कल्पनया दशापि भवन्ति, परं तावन्तो न कल्प्यन्ते, धनस्य संपूर्णस्य संभवात् । तथा ह्यावलिकायां दश समयास्तेषां च घनः सहस्रं दशभिरपि तद्वगैः सहस्रं १ "बायरपजग्गि ३ अणुत्तरसुरा य ४ कम सत्त संख इमे" इत्येवंरूपेण क्वचित् । २ "सप्तविंशत्यधिकसप्तविंशतिगुणत्वात्" इत्यपि कचित् । ३ इतोर्वाकू - " तावता " इत्यधिकं क्वचित् । ४ कचित् "संपूर्णतासंभवात्" इत्यपि ॥

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28