Book Title: Alpbahutva Garbhitam Mahavir Stavanam
Author(s): Samaysundar Gani
Publisher: Atmanand Jain Sabha
View full book text
________________
अल्प.स्तव.
यथाऽहमपि पूर्वोक्तमल्पबहुत्वं साक्षात्पश्यामि ॥ १२॥ अथ प्रार्थनां कुर्वन् स्तवनकर्ता स्वनामगर्भितामन्तिमगाथामाहइय चउदिसासु भमिओ तुह आणा वजिओ य वीर!अहं ।गणिसमयसुंदरोहिं थुणिओ संपइ सिवं देसु१३/
॥ इत्यल्पबहुत्वविचारगर्भितं श्रीमहावीरस्तवनं संपूर्णम् ॥ हे वीर ! इति पूर्वोक्तप्रकारासु चतसृषु दिक्षु अहं तवाज्ञारहितो भ्रान्तः। संप्रति शिवं देहि । किविशिष्टस्त्वम् ? "गणिसमयसुंदरेहिं थुणिओ" गणय आचार्याः समयसुन्दराः सिद्धान्तविचारविशारदाः, ततो गणयश्च समयसुन्दराश्च गणिसमयसुन्दराः, तैः स्तुतः। पक्षे समयसुन्दरेति कर्तुर्नाम ॥ १३ ॥
इति श्रीअणहिल्लपत्तनवास्तव्यसिद्धान्तसूक्ष्मविचाररसिकचोपडागोत्रीयपरीक्षकदेवजीसमभ्यर्थनया श्रीबृहत्खरतरग|च्छाधीश्वरयुगप्रधानश्रीपजिनचन्द्रसूरिसूरीश्वरशिष्यमुख्यपण्डितसकलचन्द्रगणिशिष्यवाचनाचार्यश्रीसमयसुन्दरगणिविरचितमल्पबहुत्वविचारगर्भित श्रीमहावीरदेवबृहत्स्तवनं संपूर्णम् ॥
LETMEERUARREAR
BaselcosaksekcolhalGIGBellwoladiwaliBeeGIGeolalsotselseisalcoviesdiselsewoseisoGOG4
समाप्तमिदं सावचूरिकमल्पबहुत्वविचारगर्भितं श्रीमहावीरस्तवनम् ।
yeyesyenyeagenyenyenyonyogeneryoneryonergeneryoneneroyeeyeseaegeregroyeyenemergeneyes
।
R

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28