Book Title: Alpbahutva Garbhitam Mahavir Stavanam
Author(s): Samaysundar Gani
Publisher: Atmanand Jain Sabha
View full book text
________________
-
ANDICINEERINEE
Homeण्यामा
055
अल्प.स्तव. चेदुच्यते, यानि आवलिकाप्रविष्टविमानानि तानि चतसृष्वपि दिक्षु तुल्यानि; यानि पुनः पुष्पायकीणाँनि तानि प्रभूतानि सावरि०
असंख्येययोजनविस्तृतानि तानि च दक्षिणस्यामुत्तरस्यां च दिशि नान्यत्र, ततः सर्वस्तोकाः पूर्वस्यां दिशि पश्चिमायां च दिशि । तेभ्य उत्तरस्यां दिशि असंख्येयगुणाः, पुष्पावकीर्णविमानानां बाहुल्यात् असंख्येययोजनविस्तृतत्वाञ्च। तेभ्योऽपि दक्षिणत्यां दिशि विशेषाधिकाः, कृष्णपाक्षिकाणां प्राचुर्येण तत्र गमनात् ॥ ८॥ तथा ब्रह्मलोकादिदेवलोकचतुष्के देवाः पूर्वोत्तरपश्चिमासु दिक्षु सर्वस्तोकाः परस्परं तुल्याश्च, यतो बहवः कृष्णपाक्षिकास्तिर्यग्योनयो न दक्षिणस्यां दिशि समुत्पधन्ते, शुक्लपाक्षिकाश्च स्तोका इति पूर्वोत्तरपश्चिमासु देवाः सर्वस्तोकाः। तेभ्यो दक्षिणस्यां दिशि असंख्येयगुणाः, कृष्णपाक्षिकाणां वहूनां तत्रोत्पादात् । ततः "उपरिमदेवा" उपरितनदेवा आनतादिसर्वार्थसिद्धिपर्यन्ता देवास्ते मनुष्या एवोपद्यन्ते, तेन प्रतिकल्पं प्रतिवेयकं प्रत्यनुत्तरविमानं चतसृवुदिक्षु प्रायो बहुसमा वेदितव्याः। तथा चाह-"तेण परं
बहुसमोवनगा समणाउसो' १७ ॥१॥ सप्तदशभेदभिन्नानामपि जीवानां दिगनुपातेन सहेतुकमल्पबहुत्वं प्ररूपितम् । अथ दापुद्गलानां दिगनुपातेन श्रीमहावीरेणाल्पबहुत्वमुक्तं तथाह
थोवा पुग्गल उड्ढे अहिय अहे तह असंख तुल्ला य।उत्तरपुरच्छिमेणं दाहिणपञ्चच्छिमेण तओ॥१०॥ दाहिणपुरच्छिमेणं उत्तरपञ्चच्छिमेणअहिय समा। पुविं असंख अहिया पच्छिन तह दाहिणुत्तरयो॥११॥ ___दिगनुसारेण चिन्त्यमानाः पुद्गलाः सर्वस्तोकाः “उहुं” इति ऊर्ध्वदिशि । इह रत्नप्रभासमभूमितलमेरुमध्येऽष्टप्रादेशिको रुचकस्तस्माद्विनिर्गताश्चतुःप्रदेशा अर्वा दिग् यावल्लोकान्तस्ततस्तत्र सर्वस्तोकाः पुद्गलाः । तथा “अहे" इति अधोदिशित
--
-
-
-
1525-5-5
REETTERMINS
-

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28