Book Title: Alpbahutva Garbhitam Mahavir Stavanam
Author(s): Samaysundar Gani
Publisher: Atmanand Jain Sabha
View full book text
________________
अल्प.स्तव.यिकाः प्रामुवन्ति न विशेषाधिकाः । नैतदेवं यतोऽधोलौकिकग्रामावगाहो योजनसहस्रं, गौतमद्वीपस्य पुनः षट्सप्तत्यधि-INसावचूरिक
कयोजनसहस्रमुच्चैस्त्वं विष्कम्भस्तस्य द्वादशयोजनसहस्राणि, यच्च मेरोरारभ्याधोलौकिकग्रामेभ्योऽर्वाग् हीनत्वं हीनतरत्वं, तत्पूर्वस्यामपि दिशि प्रभूतग दिसंभवात् समानम् । ततो यद्यधोलौकिकग्रामछिद्रेषु बुद्ध्या गौतमद्वीपः प्रक्षिप्यते तथापि समधिक एव प्राप्यते न तु तुल्य इति, तेन समधिकेन विशेषाधिकाः पश्चिमायां दिशि पृथिवी कायिकाः-१३ ॥५॥
अथ भवनपतीनां दिगनुपातेन पदत्रयेणाल्पबहुत्वमाहभवणवइ पुवपच्छिम थोवा तुल्ला य उत्तर असंखा। दाहिण तओ असंखा १४ "भवणवइ" इति भवनपतिदेवाः सर्वस्तोकाः “पुचपच्छिम" इति पूर्वस्यां पश्चिमायां च दिशि, कथम् ? तत्र भवनानामल्पत्वात् । तेभ्यः "उत्तर" इति उत्तरस्यां दिशि "असंखा" असंख्यातगुणाः, स्वस्थानतया तत्र भवनानां बाहुल्यात् । ततस्तेभ्योऽपि दक्षिणस्यां दिशि असंख्येयगुणाः, तत्र भवनानामतीववाहुल्यात्। तथाहि-निकाये निकाय चत्वारिचत्वारि भवनशतसहस्राण्यतिरिच्यन्ते, कृष्णपाक्षिकाश्च वहवस्तत्रोत्पद्यन्ते ततो भवन्त्यसंख्येयगुणाः १४ ॥
अथ व्यन्तराणां दिगनुपातेन साधिकपदद्वयेनाल्पबहुत्वमाहविंतर थोवा य पुवदिसि ॥६॥ पच्छिम उत्तर दाहिण अहिया १५
का॥४॥ ___"विंतर" इति हे वीर ! व्यन्तराः पूर्वदिशि त्वया सर्वस्तोका निर्दिष्टा उक्तिर्विशेषोक्त्यभावे एवमेव सर्वत्र कार्या । कथं है। पूर्वस्यां दिशि सर्वस्तोकाः ? इत्याह-यत्र शुपिरं तत्र व्यन्तराः प्रचरन्ति, यत्र घनं तत्र न, ततः पूर्वस्यां दिशि घनत्वात्
SASTEREOSROSECRESS5ESAR

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28