SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ % - अल्प.स्तव. प्रस्तावना. ॥१॥ द्वितीयस्यास्य महादण्डकस्तोत्रापरपर्यायाल्पबहुत्वविचारस्तवनस्य अवचूर्याश्च के परोपकृतिकर्म कर्मठाः बतिनेतारः प्रणेतारः ? इत्येतद्विषयनिर्णयस्तु कर्तु न पार्यते, अत्र क्वापि तेषामभिधेयादिकस्यानुपलम्भात् । परं "संव० १४८६ सोमवारे" इति लिखितपुस्तकादर्शदर्शनेन नार्वाचीनमिति निश्चीयते । ____ संशोधितेऽप्यत्र निबन्धे मतिमान्द्यादक्षरयोजकदोषाद्वा यत्र कचनाशुद्धिः कृता जाता वा भवेत् तत्र संशोधनीयं विपश्चिदपश्चिमैरिति प्रार्थयते प्रकल्पिताञ्जलिः प्रवर्तकश्रीमत्कान्तिविजयपादपाथोजपरागः चतुरविजयो मुनिः। kCASS-XA5 ॥ १ ॥
SR No.600336
Book TitleAlpbahutva Garbhitam Mahavir Stavanam
Original Sutra AuthorN/A
AuthorSamaysundar Gani
PublisherAtmanand Jain Sabha
Publication Year1914
Total Pages28
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy