Page #1
--------------------------------------------------------------------------
________________ वेगो श्री आत्मानन्द-ग्रन्थ - रत्नमाला - एकोनविशं रत्नम् (19) श्री समय सुन्दर गणिविरचितस्वोपज्ञावचूरि सहितं अल्पबहुत्वगर्भितं श्रीमहावीरस्तवनम् । तथा सावचूरिकं महादण्डकस्तोत्रापरपर्यायाल्पबहुत्वविचारस्तवनम् । श्रीमती साध्वी ज्ञानश्री सदुपदिष्ट- श्रीअणहिलपुरपत्तनवास्तव्य-श्राविका - चंचलबाईतथा - श्रीमालिज्ञातीय- मोहनलालात्मज -मणिलालभार्या - बाई रुक्ष्माणी द्रव्यसाहाय्येन प्रकाशयित्री - श्री आत्मानन्दसभा - भावनगर । इदं पुस्तकं मुम्बय्यां वल्लभदास - त्रिभुवनदास गांधी सेक्रेटरी जैन आत्मानन्दसभा भावनगर इत्यनेन निर्णयसागरमुद्रालये कोलभाटवीथ्यां 23, तमे गृहे रा. य. शेडगे द्वारा मुद्रयित्वा प्रकाशितम् । वीरसंवत् 2440. आत्मसंवत् 18. विक्रमसंवत् 1970. kanDaka
Page #2
--------------------------------------------------------------------------
________________ G4-******** Printed by R. Y. Shedge at the Nirnaya-sagar Press, 23, Kolbbat Lane, Bombay, ano Published by Vallabhadas Tribhuvandas Gandhi, Seoretary, Jaina Atmananda Sabha, Bhavanagar. * * ***
Page #3
--------------------------------------------------------------------------
________________ // प्रस्तावना ॥ RECECAUS इदमल्पबहुत्वगर्भितं त्रयोदशगाथात्मकं श्रीमन्महावीरखामिविज्ञप्तिरूपस्तवनं जैनागमपारावार पारीणपूज्यपादश्रीमच्छयामाचार्याचार्यपुङ्गवसङ्कलितप्रज्ञापनोपाङ्गतृतीयपदप्रथमद्वारात्समुद्धृत्य संहब्धमिति पीठिकावलोकनेन स्फुटमवगम्यते । अस्य प्रणेतारोऽष्टलक्षीकल्पलता. दिभूरितरग्रन्थग्रथनपटुतरमतिविभवाः श्रीवृहत्खरतरगच्छाधीशश्रीमजिनचन्द्रसूरिशिष्यसकलचन्द्रगणिशिष्यवाचनाचार्यश्रीसमयसुन्दरगणयः, इत्यस्यावसानगाथातदवचूरिनिरीक्षणेन प्रकटमेव प्रतिभाति । एभिरेव वाचंयमचूडामणिभिरेतत्करणे प्रयोजनमप्यस्य प्रान्ते प्रदर्शितमेव । एतेषां सत्तासमयस्तु जिनशासनेऽस्मिन् विक्रमार्कीयसप्तदशशताब्दयां सुप्रसिद्ध एव, इत्यतस्तत्तदन्थप्रशस्तिगतानि प्रमाणान्यपि नोपन्यस्तानि । का अस्मिन्नल्पबहुत्वविचारगर्भितवीरस्तुतौ सिद्धान्तखापतेयसारैः स्तुतिकारैः प्रथमतो नवसु गाथासु सामान्येन सप्तदशभेदभिन्नानां जीवानां पूर्वादिदिशः समाश्रित्याल्पबहुत्ववर्णनम्, दशमैकादशगाथयोस्तु पुद्गलानां षट्सु दिश्वल्पबहुत्वनिरूपणम् , द्वादशत्रयोदशगाथयोः पुनः श्रीमन्महावीरजिनविज्ञप्त्यादिकरणं इत्येते विषयाः सप्रपञ्चं प्रपञ्चिताः सन्ति । एतदल्पबहुत्वगर्भितश्रीमहावीरस्तवनपुस्तकगवेषणपरायणेन मया भूयो भूयः प्रायतिषि परं केवलं पत्तनस्थतपगच्छचित्कोषसक्तं । श्रेष्ठि-लेहेरचन्द्र-हालाभाई-द्वारा नातिशुद्धमेकं पुस्तकं समुपलब्धम् , एतदाधारेणैव संशोधितं ca । A Ans mare
Page #4
--------------------------------------------------------------------------
________________ % - अल्प.स्तव. प्रस्तावना. ॥ 1 ॥ द्वितीयस्यास्य महादण्डकस्तोत्रापरपर्यायाल्पबहुत्वविचारस्तवनस्य अवचूर्याश्च के परोपकृतिकर्म कर्मठाः बतिनेतारः प्रणेतारः ? इत्येतद्विषयनिर्णयस्तु कर्तु न पार्यते, अत्र क्वापि तेषामभिधेयादिकस्यानुपलम्भात् । परं "संव0 1486 सोमवारे" इति लिखितपुस्तकादर्शदर्शनेन नार्वाचीनमिति निश्चीयते । ____ संशोधितेऽप्यत्र निबन्धे मतिमान्द्यादक्षरयोजकदोषाद्वा यत्र कचनाशुद्धिः कृता जाता वा भवेत् तत्र संशोधनीयं विपश्चिदपश्चिमैरिति प्रार्थयते प्रकल्पिताञ्जलिः प्रवर्तकश्रीमत्कान्तिविजयपादपाथोजपरागः चतुरविजयो मुनिः। kCASS-XA5 ॥ 1 //
Page #5
--------------------------------------------------------------------------
________________ // अर्हम् ॥ ॥ न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरिभ्यो नमः ॥ श्रीसमयसुन्दरोपाध्यायविरचितखोपज्ञावचूरिसहितं अल्पबहुत्वगर्भितं श्रीमहावीरस्तवनम् । श्रीप्रज्ञापनातृतीयपद प्रथमद्वारं हृदि निधाय सामान्यजीवादिसप्तदशभेदभिन्नानां जीवानां दिश आश्रित्य स्वोपज्ञाल्पबहुत्वस्तवस्य वृत्तिर्विधीयते । तत्रादौ येन भगवता इदं जीवानामल्पबहुत्वं प्ररूपितं तं श्रीवर्द्धमानं स्तुवन्नाह । जेण परुवियमेयं दिसाणुवारण अप्पबहुठाणं । जीवाण बायराण य थुणामि तं वद्धमाणजिणं ॥ 1 ॥ अहं तं वर्द्धमानजिनं श्रीवीरतीर्थङ्करं स्तवीमि । तं कं ? येन भगवता एतद्वक्ष्यमाणं जीवानामल्पबहुत्वस्थानं प्ररूपितम् । केन प्रकारेण ? "दिसाणुवारण" दिशामनुपातो दिगनुसरणं तेन दिशोऽधिकृत्य च । तात्पर्यार्थः इह दिशः प्रथमे आचाराख्येस्स्नेकप्रकारा व्यावर्णितास्तत्रेह क्षेत्रदिशः प्रतिपत्तव्याः, तासां नियतत्वादितरासां च प्रायोऽनवस्थितत्वादनुपयोगित्वाच्च क्षेत्र दिशां च प्रभवस्तिर्यग्लोकमध्यगता दष्टप्रदेशका द्रुचकाद्विज्ञातव्याः । किंविशिष्टानां जीवानां ? बादराणां नतु सूक्ष्माणां सूक्ष्माणां सर्वलोकापन्नानां प्रायः सर्वत्रापि समत्वात् । बादरेष्वपि मध्ये सर्वबहवो वनस्पतिकायिका अनन्तसं
Page #6
--------------------------------------------------------------------------
________________ अल्प.स्तव. सावचूरि0 ऋ ख्याततया तेषां प्राप्यमाणत्वात् । ततो यत्र ते बहवस्तत्र बहुत्वं जीवानां, यत्र त्वल्पे तत्राल्पत्वम् । वनस्पतयश्च तत्र बहवो यत्र प्रभूता आपः, "जत्थ जलं तत्थ वर्ण" इति वचनात् । तत्रावश्यं पनकसेवालादीनां भावात् । ते च पनकसेवालादयो बादरनामकर्मोदये वर्तमाना अपि अत्यन्तसूक्ष्मावगाहनत्वादतिप्रभूतपिण्डाभावाच्च सर्वत्र सन्तोऽपि न चक्षुषा ग्राह्याः। यदुक्तमनुयोगद्वारेषु-"तेणं वालग्गा सुहुमपणगजीवस्स सरीरोगाहणाहिंतो असंखेजगुणा" इति । ततो यत्रापि नैते दृश्यन्ते, तत्रापि ते सन्तीति प्रतिपत्तव्या इति । उदकं च प्रभूतं समुद्रेषु द्वीपादिगुणविष्कम्भत्वात् । तेष्वपि च समुद्रेषु प्रत्येक प्राचीप्रतीचीदिशोर्यथाक्रम चन्द्रसूर्यद्वीपा यावति च प्रदेशे चन्द्रसूर्यद्वीपा अवगाढास्तत्रोदकाभावः, उदकाभावाच्च वनस्पतिकायिकाभावः । इयं वक्तव्यताऽग्रे सोपयोगिनी ज्ञ्येया|cshbdaat पुद्गलानामल्पबहुत्वमपि प्ररूपितम् । इति प्र्थ्म्गाधार्थ्ः॥1॥ अथ सामान्यजीवादिसप्तजीवभेदानां पश्चिमदिश आश्रित्याल्पबहुत्वं गाथयाहसामनेणं जीवा औ वर्ण vigala tiriypNciNdii| pacchima थोवा अहिया पुवादिसिं दाहिन्न्त्त्र्यो॥2॥ - सामान्येन पृथिव्यादिव्यपदेशं विना सर्वस्तोका जीवाः "पच्छिम" इति प्राकृतत्वेन विभक्तिलोपात् पश्चिमायां dishi। एवमग्रेऽपि अर्थवशाद्विभक्तिव्यत्ययश्च ज्ञेयः । कथं पश्चिमायां सर्वस्तोकाः ? उच्यते, यतो हि प्रतीच्यां दिशि लवणसमु-॥ द्राधिपसुस्थितनामदेवावासभूतो गौतमद्वीपो लवणसमुद्रेभ्योऽधिको वर्तते, तत्र च उदकाभावाद्वनस्पतिकायिकानामभा-1 वात्सर्वस्तोका जीवाः पश्चिमायां दिशि । तेभ्यः "अहिया" इति विशेषाधिकाः सामान्यजीवाः पूर्वदिशि । तत्र हि गौत-I मद्वीपो न विद्यते, ततस्तावता विशेषेणातिरिच्यन्त इति । तेभ्योऽपि दक्षिणस्यां दिशि सामान्यजीवा विशेषाधिकाः, ACRACRORE ॥ 1 //
Page #7
--------------------------------------------------------------------------
________________ यतस्तत्र चन्द्रसूर्यद्वीपा न विद्यन्ते, तदभावात्तत्र उदकं प्रभूतं, तत्प्राभूत्याच्च वनस्पतिकायिका अपि प्रभूता इति विशेपांधिकाः । एवमिदमधिकपदमग्रेऽपि योज्यम् । तेभ्योऽप्युदीच्यां दिशि सामान्यजीवा विशेषाधिकाः । किं कारणं ? इति चेदुच्यते, उदीच्यां हि दिशि संख्येययोजनेषु द्वीपेषु मध्ये कस्मिंश्चिद्वीपे आयामविष्कम्भाभ्यां संख्येययोजनकोटीकोटीप्रमाणं मानसं नाम सरः समस्ति ततो दक्षिणदिगपक्षेया अस्यां प्रभूतमुदकम्, उदकवाहुल्याच्च प्रभूता वनस्पतयः, / प्रभूता द्वीन्द्रियाः शंखादयः । प्रभूतास्तटलग्नशंखादिकलेवराश्रितास्त्रीन्द्रियाः पिपीलिकादयः । प्रभूताः पद्मादिषु चतुरिन्द्रिया भ्रमरादयः । प्रभूताः पञ्चेन्द्रिया मत्स्यादय इति विशेषाधिकाः । इति सामान्यजीवानां दिगनुपातेनाल्पबहुत्वमुक्तम् । एवं पश्चिमादिदिगनुपातेनावादिपङ्कस्य ज्ञेयम् । तथाहि - सर्वस्तोका अष्कायिकाः पश्चिमायां दिशि गौतमद्वीपस्थाने तेषाम- / भावात् । तेभ्योऽष्कायिकाः पूर्वस्यां दिशि विशेषाधिकाः, तत्र गौतमद्वीपाभावात् । तेभ्योऽपि विशेषाधिका अष्कायिका दक्षिणस्यां दिशि चन्द्रसूर्यद्वीपाभावात् । तेभ्यो विशेषाधिका अष्कायिका उत्तरस्यां दिशि, तत्र मानससरः सद्भावात् । तथा यत्र प्रभूता आपस्तत्र प्रभूताः पनकादयोऽनन्तकायिका वनस्पतयः । प्रभूताः शंखादयो द्वीन्द्रियाः । प्रभूताः पिण्डीभूताः सेवालाद्याश्रिताः कुन्थ्यादयस्त्रीन्द्रियाः । प्रभूताः पद्माद्याश्रिता भ्रमरादयश्चतुरिन्द्रियाः । प्रभूता मत्स्यादयः पश्चेन्द्रियाः । इति हेतोः " वण" इति वनस्पतिकायिकाः 1 / "विगल" इति विकला द्वित्रिचतुरिन्द्रियाः 4 तिर्यक्पञ्चेन्द्रि याश्च 5 / एते पञ्चापि जीवाः सर्वस्तोकाः पश्चिमायां दिशि । ततः पूर्वस्यां दिशि विशेषाधिकाः । ततो दक्षिणस्यां दिशि विशेषाधिकाः । ततोऽपि उत्तरस्यां दिशि विशेषाधिकाः । इति अष्कायिकवद्भावनीयाः । इति द्वितीयगाथार्थः ॥ 2 ॥
Page #8
--------------------------------------------------------------------------
________________ अल्प.स्तव SIGISISSSSSSSSS अथ मनुष्यसिद्धतैजसकायिकानामल्पबहुत्वमग्रेतनगाथयाह सावरि0 मणुया~ सिद्धों teOM सत्वत्थोवा य दाहिन्नुत्त्र्यो|पुविण् संखा पच्छिम अहिया कहिया तुमे नाः!॥3॥ / हे नाथ ! "तुमे" त्वया "मनुजाः" मानवा दक्षिणोत्तरयोर्दिशोः सर्वस्तोकाः कथिताः । कथम् ? दक्षिणस्यामुत्तरस्यां च दिशि पञ्चानां भरतक्षेत्राणां पञ्चानामैरावतक्षेत्राणामल्पत्वात् । तेभ्यः "पुविं संखा" इति पूर्वस्यां दिशि संख्येयगुणाः,| क्षेत्रस्य संख्येयगुणत्वात् । तेभ्योऽपि पश्चिमायां दिशि विशेषाधिकाः, स्वभावत एवाधोलौकिकग्रामेषु मनुष्यबाहुल्यभावात् 8 / एवं च पुनः हे नाथ ! त्वया सिद्धा दक्षिणोत्तरयोर्दिशोः सर्वस्तोकाः कथिताः । कथम् ? इति चेदुच्यते, इह 6 मनुष्या एव सिध्यन्ति, नान्ये । मनुष्या अपि सिध्यन्तो येषु आकाशप्रदेशेषु इह च चरमसमयेऽवगाढास्तेष्वेवाकाशप्रदेशेषु ऊर्ध्वमपि गच्छन्ति, तेष्वेव चोपर्यवतिष्ठन्ते न मनागपि वकं गच्छन्ति सिध्यन्ति वा । तत्र दक्षिणस्यां दिशि पञ्चसु भरतेषु, उत्तरस्यां दिशि पश्चस्वैरावतेषु मनुष्या अल्पाः क्षेत्रस्याल्पत्वात् सुषमसुषमादौ च सिद्ध्यभावादिति तत्क्षेत्रसिद्धाः स्र्व्स्तोकाः। तेभ्यः पूर्वस्यां दिशि संख्येयगुणाः, पूर्व विदेहानां भरतैरावतक्षेत्रेभ्यः संख्येयगुणतया तद्गतमनुष्याणामपि4 संख्येयगुणत्वात् , तेषां सर्वकालं सिद्धिभावात् । तेभ्यः पश्चिमायां दिशि विशेषाधिकाः, अधोलौकिकग्रामेषु मनुष्यबाहुल्यात् 9 / तथा "तेज" इति तेजस्कायिकाः, उक्तिः पूर्ववत् । सर्वस्तोका दक्षिणोत्तरयोर्दिशोः, यतो मनुष्यक्षेत्रे एव बादरास्तेजस्कायिकाः, नान्यत्र । तत्रापि यत्र बहवो मनुष्यास्तत्र ते बहवो बाहुल्येन पाकारम्भसंभवात् । यत्र त्वल्पे तत्र स्तोकाः। तत्र दक्षिणस्यां दिशि पञ्चसु भरतेषु, उत्तरस्यां दिशि पञ्चस्वैरावतेषु क्षेत्रस्याल्पत्वात् स्तोका मनुष्याः, तेषां
Page #9
--------------------------------------------------------------------------
________________ LOCALSACREAC- CROSORBASISAMANARASIMALS दस्तोकत्वेन तेजस्कायिका अपि स्तोका, अल्पपाकारम्भसंभवात् । ततः सर्वस्तोका दक्षिणोत्तरयोर्दिशि तेज्स्कायिकाः। स्वस्थाने तु प्रायः समानाः । तेभ्यः पूर्वस्यां दिशि संख्येयगुणाः, क्षेत्रस्य संख्येयगुणत्वात् । ततोऽपि पश्चिमायां दिशि विशेषाधिकाः, अधोलौकिकग्रामेषु मनुष्यबाहुल्यात् 10॥3॥अथ् वायुकायिकानां साधिकपदद्वयेन अल्पबाहुल्यमाहहवाऊ थोवा पुत्विं तत्तो अहिया य प्च्छिमुत्त्र्यो। दाहिण 11 नारय थोवा पुबुत्तरपच्छिमासु स्मा॥4॥ दाहिण असंख 12 इह यत्र शुपिरं तत्र वायुर्यत्र च धनं तत्र वाय्वभावः, ततः पूर्वस्यां दिशि प्रभूतं घनमिति सर्वस्तोका वायुकायिकाः त्वया कथिता इति पूर्ववदुक्तिः । ततः पश्चिमायां दिशि विशेषाधिकाः, अधोलौकिकग्रामसंभवात् । ततोऽपि उत्तरस्यां दिशि विशेषाधिकाः, भवननरकावासबाहुल्येन शुपिरबाहुल्यात् । ततोऽपि दक्षिणस्यां दिशि विशेषाधिकाः, उत्तरदिगपेक्षया दक्षिणस्यां दिशि भवनानां नरकावासानां चातिप्रभूतत्वात् 11 ॥ अथ साधिकपदद्वयेन नारकाणामल्पबहुत्वमाह-"नारय" इति हे देव! नारकाः सर्वस्तोकास्त्वया पूर्वोत्तरपश्चिमादिक्षु कधिताः । कथम् ? पुष्पावकीर्णनरकावासानां तत्राल्पत्वात् बहूनां प्रायः संख्येययोजनविस्तृतत्वाच्च । किंविशिष्टा नारकाः ? समाः स्वस्थाने तुल्याः। तथा तेभ्यो दक्षिणस्यां दिशि असंख्येयगुणाः, पुष्पावकीर्णनरकावासानां तत्र बाहुल्यात् तेषां च प्रायोऽसंख्येययोजनविस्तृतत्वात् कृष्णपाक्षिद्र काणां तस्यां दिशि प्राचुर्येणोत्पादाच्च । तथाहि-द्विविधा जन्तवः, शुक्लपाक्षिकाः कृष्णपाक्षिकाश्च । तेषां लक्षणमिदं किंचिदूनपुद्गलपरावर्तार्धमानं संसारस्ते शुक्लपाक्षिकाः । अधिकतरसंसारभाजिनस्तु कृस्स्न्न्पाक्स्सिकाः। उक्तं ca-"jesima C-SCHEMILM4
Page #10
--------------------------------------------------------------------------
________________ अल्प.स्तव. वड्डो पुग्गलपरियट्टो सेसओ य स्ण्सारो। ते सुक्कपक्खिया खलु अहिए पुण क्न्न्ह्प्क्खीओ1॥" अत एव च स्तोकाः शुक्ल- सावचूरि0 N पाक्षिकाः, अल्पसंसारिणां स्तोकत्वात् । बहवः कृष्णपाक्षिकाः, प्रभूतसंसारिणामतिप्रचुरत्वात् । कृष्णपाक्षिकाश्च प्राचुर्येण दक्षिणस्यां दिशि समुत्पद्यन्ते, न शेषासु दिक्षु; तथास्वाभाव्यात् । तच्च तथास्वाभाव्यं पूर्वाचायरेवं युक्तिभिरुपबृह्यते । तद्यथा-कृष्णपाक्षिका दीर्घतरसंसारभाजिन उच्यन्ते; दीर्घतरसंसारभाजिनश्च बहुपापोदयाद्भवन्ति; बहुपापोदयाच्च क्रूरकर्माणश्च प्रायस्तथास्वाभाब्यात् । तद्भवसिद्धिका अपि दक्षिणस्यां दिशि समुत्पद्यन्ते न शेषासु सर्वासु दिक्षु । यत उक्तम्-"पायमिह कूरकम्मा भवसिद्धीयावि दाहिणलेसु । नेरैतिरियमणुया सुराइठाणेसु गच्छंति 1 ॥ " ततो दक्षिणस्यां दिशि बहूनां कृष्णपाक्षिकाणामुत्पादसंभवात् पूर्वोक्तकारणद्वयाच्च sNbhvnti। पूर्वोत्तरपश्चिमदिग्विभाविभ्यो दाक्षिणात्या |असंख्येयगुणाः । इति नारकाणां सामान्येनाल्पवहुत्वमुक्तम् । अथ प्रसङ्गात्सोपयोगित्वेन सप्तापि पृथिवीरधिकृत्य दिग्विभागेन नारकाणामल्पबहुत्वं प्रोच्यते । तथाहि-सप्तमपृथिव्यां पूर्वोत्तरपश्चिमदिग्विभाविभ्यो नारकेभ्यो ये सप्तमपृथि-18 व्यामेव दाक्षिणात्यास्तेऽसंख्यातगुणाः । तेभ्यः षष्ठपृथिव्यां तमःप्रभाभिधानायां puurvottrpshcimdigvibhaavino'sNkhyey-| गुणाः । कथम् ? इति चेदुच्यते, इह सर्वोत्कृष्टपापकारिणः संज्ञिपञ्चेन्द्रियतिर्यमनुष्याः सप्तमनरकपृथिव्यामुत्पद्यन्ते; किंचिद्धीनहीनतरपापकर्मकारिणश्च षष्ठ्यादिषु पृथिवीषु । सर्वोत्कृष्टपापकर्मकारिणश्च सर्वस्तोका बहवश्च यथोत्तरं किंचि-18 द्धीनहीनतरादिपापकर्मकारिणः । ततो युक्तमसंख्येयगुणत्वं सप्तमपृथिवीदाक्षिणात्यनारकापेक्षया षष्ठपृथिव्यां पूर्वोत्तरपसे श्चिमनारकाणाम् । एवमुत्तरोत्तरपृथिवीरप्यधिकृत्य भावयितव्यम् । तेभ्योऽपि तस्यामेव षष्ठपृथिव्यां दक्षिणस्यां दिशि CRORRECERECRECR-CAREER -
Page #11
--------------------------------------------------------------------------
________________ AMDEAKNESCORRECTECECEO नारका असंख्येयगुणाः, युक्तिरत्र प्रागेवोक्ता। तेभ्योऽपि पञ्चमपृथिव्यां धूमप्रभाभिधानायां पूर्वोत्तरपश्चिमदिग्विभाविदानोऽसंख्येयगुणाः । तेभ्योऽपि तस्यामेव पञ्चमपृथिव्यां दाक्षिणात्या असंख्येयगुणाः । एवं सर्वास्वपि क्रमेण वाच्यम् 12 ॥ 4 ॥ अथ किंचिन्यूनगाथया जिनस्तुतिपूर्व पृथिवीकायिकानामल्पबहुत्वमाह। पुढवी दाहिण थोवा कमेण अहियाओ। उत्तरपुत्वावरदिसि तुज्झ नमो जेण निदिट्ठा 13 ॥ 5 ॥ हे वीर ! इति शेषः तस्मै तुभ्यं नमः । तस्मै कस्मै ? येन त्वया "पुढवी" इति पृथिवीकायिका दक्षिणस्यां दिशि सर्वस्तोकाः, तत उत्तरादिदिक्षु च क्रमेणाधिका निर्दिष्टाः केवलज्ञानेन विलोक्य गणधराणामग्रे वाचा prkaashitaaH। कथंदक्षिपणस्यां दिशि सर्वस्तोकाः ? उच्यन्ते, इह यत्र घनं तत्र वहवः पृथिवीकायिकाः, यत्र शुषिरं तत्र स्तोकाः, दक्षिणस्यां दिशि बहूनि भवनपतीनां भवनानि बहवो नरकावासाः, ततः शुषिरं प्राभूत्यसंभवात् सर्वस्तोका दक्षिणस्यां दिशि पृथिवीका|यिकाः। तेभ्य उत्तरस्यां दिशि विशेषाधिकाः, यत्रोत्तरस्यां दिशि दक्षिणदिगपेक्षया स्तोकानि भवनानि स्तोका नरकावासाः, ततो घनप्राभूत्यसंभवात् बहवः पृथिवीकायिका इति vishessaadhikaaH|तेभ्योऽपि पूर्वस्यां दिशि विशेषाधिकाः, रविशशिद्वीपानां तत्र भावात् । तेभ्योऽपि पश्चिमायां दिशि विशेषाधिकाः । किंकारणम् ? इति तदुच्यते, यावन्तो रविशशिद्वीपाः पूर्वस्यां दिशि तावन्तो द्वीपाः पश्चिमायामपि, तत एवैतावता साम्यम् ; परं लवणसमुद्रे गौतमदीपः पश्चिमायामधिकोऽस्ति तेन vishessaadhikaaH| अत्रापर आह-ननु यथा पश्चिमायां दिशि गौतमद्वीपोभ्यधिकोऽस्ति, तथा तस्यां पश्चिमायां दिशि अधोलौकिकग्रामा अपि योजनसहस्रावगाढाः सन्ति, ततः खातधूलिपूरितन्यायेन ते तुल्या एव पृथिवीका
Page #12
--------------------------------------------------------------------------
________________ अल्प.स्तव.यिकाः प्रामुवन्ति न विशेषाधिकाः । नैतदेवं यतोऽधोलौकिकग्रामावगाहो योजनसहस्रं, गौतमद्वीपस्य पुनः षट्सप्तत्यधि-INsAvacUrika कयोजनसहस्रमुच्चैस्त्वं विष्कम्भस्तस्य द्वादशयोजनसहस्राणि, यच्च मेरोरारभ्याधोलौकिकग्रामेभ्योऽर्वाग् हीनत्वं हीनतरत्वं, तत्पूर्वस्यामपि दिशि प्रभूतग दिसंभवात् समानम् । ततो यद्यधोलौकिकग्रामछिद्रेषु बुद्ध्या गौतमद्वीपः प्रक्षिप्यते तथापि समधिक एव प्राप्यते न तु तुल्य इति, तेन समधिकेन विशेषाधिकाः पश्चिमायां दिशि पृथिवी कायिकाः-13 ॥ 5 ॥ अथ भवनपतीनां दिगनुपातेन पदत्रयेणाल्पबहुत्वमाहभवणवै पुवपच्छिम थोवा तुल्ला य उत्तर अस्ण्खा। दाहिण तओ असंखा 14 "भवणवै" इति भवनपतिदेवाः सर्वस्तोकाः "पुचपच्छिम" इति पूर्वस्यां पश्चिमायां च दिशि, कथम् ? तत्र भवनानामल्पत्वात् । तेभ्यः "उत्तर" इति उत्तरस्यां दिशि "असंखा" असंख्यातगुणाः, स्वस्थानतया तत्र भवनानां बाहुल्यात् । ततस्तेभ्योऽपि दक्षिणस्यां दिशि असंख्येयगुणाः, तत्र भ्व्नानाम्तीव्वाहुल्यात्। तथाहि-निकाये निकाय चत्वारिचत्वारि भवनशतसहस्राण्यतिरिच्यन्ते, कृष्णपाक्षिकाश्च वहवस्तत्रोत्पद्यन्ते ततो भवन्त्यसंख्येयगुणाः 14 ॥ अथ व्यन्तराणां दिगनुपातेन साधिकपदद्वयेनाल्पबहुत्वमाहविंतर थोवा य पुवदिसि ॥ 6 ॥ पच्छिम उत्तर दाहिण अहिया 15 का॥4॥ ___"विंतर" इति हे वीर ! व्यन्तराः पूर्वदिशि त्वया सर्वस्तोका निर्दिष्टा उक्तिर्विशेषोक्त्यभावे एवमेव सर्वत्र कार्या । कथं है। पूर्वस्यां दिशि सर्वस्तोकाः ? इत्याह-यत्र शुपिरं तत्र व्यन्तराः प्रचरन्ति, यत्र घनं तत्र न, ततः पूर्वस्यां दिशि घनत्वात् SASTEREOSROSECRESS5ESAR
Page #13
--------------------------------------------------------------------------
________________ स्तोका व्य्न्त्राः। च पुनस्तेभ्यः पश्चिमदिशि विशेषाधिकाः, अधोलौकिकग्रामेषु शुषिरं संभवति । तेभ्योऽपि उत्तरस्यां दिशि विशेषाधिकाः स्वस्थानतया नगरावासबाहुल्यात् । तेभ्योऽपि दक्षिणस्यां दिशि विशेषाधिकाः, अतिप्रभूतनगरावास। बाहुल्यात् ॥ 15 ॥ अथ ज्योतिष्कानां दिगनुपातेन किंचिन्यूनपदत्रयेणाल्पबहुत्वमाह थोवा य जोइसा तुला । पुवावरदिसि दाहिण उत्तर अहिया कमा भणिया 16 ॥ 7 ॥ दि। "थोवा" इति हे वीर ! त्वया ज्योतिष्काः "पुवावरदिसि" इति पूर्वस्यां दिशि पश्चिमायां दिशि च सर्वस्तोकाः परस्पर तुल्याश्च भणिता निर्दिष्टाः, चन्द्रादित्यद्वीपेषु उद्यानकल्पेषु कतिपयानामेव तेषां भावात् । ततस्तेभ्योऽपि क्रमात् दक्षिणस्यां दिशि विशेषाधिकाः, विमानबाहुल्यात् कृष्णपाक्षिकाणां दक्षिणदिग्भावित्वाच्च । तेभ्योऽप्युत्तरस्यां दिशि विशेषाधिकाः,8 यतो मानसे सरसि बहवो ज्योतिष्काः क्रीडास्थानमिति क्रीडनव्यावृत्त्या नित्यमासते मानससरसि च ये मत्स्यादयो जल चरास्ते आसन्नविमानदर्शनतः समुत्पन्नजातिस्मरणा किञ्चित् व्रतं पतिपद्य अशनादिः च कृत्वा कृतनिदानास्तत्रोत्पद्यन्ते, ॥ ततो भवन्त्यउत्तरा दक्षिणेभ्यो विशेषाधिकाः 16 ॥ 7 ॥ अथ वैमानिकानां विभागेन दिगनुपातेनाल्पबहुत्वमाह पढमचौकप्पदेवा सवत्थोवा य पुव्प्च्छिमो। उत्तरासंख दाहिण अहिया तुह मयविऊ बिति॥8॥ बंभाइकप्पचउगे पुवत्तरपच्छिमासु थोव स्मा। दाहिण संखा तत्तो उवरिमदेवा य सम सवे 17 ॥ 9 ॥ हे वीर ! तव मतविदः सिद्धान्तिकाः प्रथमचतुष्ककल्पदेवाः सौधर्मेशानसनत्कुमारमाहेन्द्रकल्पभाविनः सुराः पूर्वस्यां : पश्चिमायां च दिशि सर्वस्तोकाः, चशब्दात्परस्परं तुल्याश्चेति ब्रुवन्ति । एवमुक्तिरग्रेऽपि सर्वत्र लापनीया । कथम् ? इति । MUSCLEARURESSURESS RECORRECCASSROOSSACRECENT
Page #14
--------------------------------------------------------------------------
________________ - ANDICINEERINEE HomeNyAmA 055 alpa.stava. ceducyate, यानि आवलिकाप्रविष्टविमानानि तानि चतसृष्वपि दिक्षु तुल्यानि; यानि पुनः puSpAyakINA~ni तानि प्रभूतानि सावरि0 असंख्येययोजनविस्तृतानि तानि च दक्षिणस्यामुत्तरस्यां च दिशि नान्यत्र, ततः सर्वस्तोकाः पूर्वस्यां दिशि पश्चिमायां च दिशि । तेभ्य उत्तरस्यां दिशि असंख्येयगुणाः, पुष्पावकीर्णविमानानां बाहुल्यात् अस्ण्ख्येय्योज्ञ्विस्तृत्त्वान्य्च्। तेभ्योऽपि दक्षिणत्यां दिशि विशेषाधिकाः, कृष्णपाक्षिकाणां प्राचुर्येण तत्र गमनात् ॥ 8 ॥ तथा ब्रह्मलोकादिदेवलोकचतुष्के देवाः पूर्वोत्तरपश्चिमासु दिक्षु सर्वस्तोकाः परस्परं तुल्याश्च, यतो बहवः कृष्णपाक्षिकास्तिर्यग्योनयो न दक्षिणस्यां दिशि समुत्पधन्ते, शुक्लपाक्षिकाश्च स्तोका इति पूर्वोत्तरपश्चिमासु देवाः स्र्व्स्तोकाः। तेभ्यो दक्षिणस्यां दिशि असंख्येयगुणाः, कृष्णपाक्षिकाणां वहूनां तत्रोत्पादात् । ततः "उपरिमदेवा" उपरितनदेवा आनतादिसर्वार्थसिद्धिपर्यन्ता देवास्ते मनुष्या एवोपद्यन्ते, तेन प्रतिकल्पं प्रतिवेयकं प्रत्यनुत्तरविमानं चतसृवुदिक्षु प्रायो बहुसमा वेदित्व्याः। तथा चाह-"तेण परं बहुसमोवनगा समणाउसो' 17 ॥ 1 ॥ सप्तदशभेदभिन्नानामपि जीवानां दिगनुपातेन सहेतुकमल्पबहुत्वं प्ररूपितम् । अथ दापुद्गलानां दिगनुपातेन श्रीमहावीरेणाल्पबहुत्वमुक्तं तथाह थोवा पुग्गल उड्ढे अहिय अहे तह असंख तुल्ला y|उत्त्र्पुर्च्छिमेन्न्ण् दाहिणपञ्चच्छिमेण तो॥10॥ दाहिणपुरच्छिमेणं उत्तरपञ्चच्छिमेणाहिय स्मा। पुविं असंख अहिया पच्छिन तह दाहिन्नुत्त्र्यो॥11॥ ___दिगनुसारेण चिन्त्यमानाः पुद्गलाः सर्वस्तोकाः "उहुं" इति ऊर्ध्वदिशि । इह रत्नप्रभासमभूमितलमेरुमध्येऽष्टप्रादेशिको रुचकस्तस्माद्विनिर्गताश्चतुःप्रदेशा अर्वा दिग् यावल्लोकान्तस्ततस्तत्र सर्वस्तोकाः पुद्गलाः । तथा "अहे" इति अधोदिशित -- - - - 1525-5-5 REETTERMINS -
Page #15
--------------------------------------------------------------------------
________________ MITUNEEMUSTAHINDE MIERE mwmemNNARENDER RECORRECREENERALCARRELIARLS तेभ्यो "अहिया" इति विशेषाधिकाः । अधोदिगपि रुचकादेवं भवति, चतुःप्रदेशा यावल्लोकान्तस्तत्र तस्या विशेषाधिकत्वात्तत्र पुद्गला विशेषाधिकाः । ततस्तेभ्य उत्तरपूर्वत्यां दक्षिणपश्चिमायां च द्वयोरपि दिशोरसंख्येयगुणाः । च पुनः स्वस्थाने परस्परं तुल्याश्च, यतस्ते द्वेऽपि दिशौ रुचकाद्विनिर्गते मुक्तावलिसंस्थिते तिर्यग्लोकान्तमध्ये लोकान्तमूर्ध्वलोकान्तं च पर्यवसिते तेन क्षेत्रस्यासंख्येयगुणत्वात् तत्र पुद्गला असंख्येयगुणाः । क्षेत्रं तु स्वस्थाने सममिति पुद्गला अपि स्वस्थाने तुल्याः॥10॥ तेभ्यो दक्षिणपूर्वस्या उत्तरपश्चिमायां च प्रत्येकं विशेषाधिकाः स्वस्थाने परस्परं तुल्याश्च । कथं विशेषाधिकाः ? इति चेदुच्यते, इह सौमनसगन्धमादनेषु सप्त सप्त कुटानि, विद्युत्प्रभामाल्यवतोर्नवनव, तेषु च कूटेषु है धूमिकाऽवश्यायादिसूक्ष्मपुद्गलाः प्रभूताः संभवन्ति, ततो विशेषाधिकाः । स्वस्थाने तु क्षेत्रस्य पर्वतादेश्च स्मान्त्वात्तुल्याः॥ तेभ्यः पूर्वस्यां दिशि असंख्येयगुणाः, क्स्सेत्र्स्यास्ण्ख्येय्गुन्न्त्वात्। तेभ्यः पश्चिमायां विशेषाधिकाः, अधोलौकिकग्रामेषु शुषि-6 रभावतो बहूनां पुद्गलानामवस्थानभावात् । तथा तेभ्योऽपि दक्षिणस्यां दिशि विशेषाधिकाः, बहुभवनशुषिरभावात् । तेभ्योऽपि उत्तरस्यां दिशि विशेषाधिकाः, यत्रोत्तरस्यामायामविष्कम्भाभ्यां संख्येययोजनकोटीप्रमाणं मानसं सरः समस्ति, तत्र ये जलचराः पनकसेवालादयश्च सत्त्वास्तेऽतिबव इति तेषां ये तैजसकार्मणपुद्गलास्तैरधिकाः प्राप्यन्ते इति । पूर्वोक्तेभ्यो vishessaadhikaaH||11|| अथ जीवानां पुद्गलानां चाल्पबहुत्वमुक्त्वा विज्ञप्तिमाहाप्पबहुत्तसरूवं इय दिलु केवलेण नाः!तुम्ण्। अह तह कुणसु पसायं अहमवि पासेमि जह सक्खं ॥ 12 ॥ हे नाथ ! इदं पूर्वोक्तमल्पबहुत्वस्वरूपं त्वया केवलज्ञानेन दृष्टं नान्येन हरिहरादिदेवेन । अथ तथा मम प्रसादं कुरु, CRECEMERRORSCHEMERGENGRECRk AND
Page #16
--------------------------------------------------------------------------
________________ अल्प.स्तव. यथाऽहमपि पूर्वोक्तमल्पबहुत्वं साक्षात्पश्यामि ॥ 12 ॥ अथ प्रार्थनां कुर्वन् स्तवनकर्ता स्वनामगर्भितामन्तिमगाथामाहइय चउदिसासु भमिओ तुह ANA वजिओ य वीर!अहं |gnnismysuNdrohiN थुणिओ संपइ सिवं देसु13/ ॥ इत्यल्पबहुत्वविचारगर्भितं श्रीमहावीरस्तवनं संपूर्णम् ॥ हे वीर ! इति पूर्वोक्तप्रकारासु चतसृषु दिक्षु अहं तवाज्ञारहितो भ्रान्त्ः। संप्रति शिवं देहि । किविशिष्टस्त्वम् ? "गणिसमयसुंदरेहिं थुणिओ" गणय आचार्याः समयसुन्दराः सिद्धान्तविचारविशारदाः, ततो गणयश्च समयसुन्दराश्च गणिसमयसुन्दराः, तैः स्तुत्ः। पक्षे समयसुन्दरेति कर्तुर्नाम ॥ 13 ॥ इति श्रीअणहिल्लपत्तनवास्तव्यसिद्धान्तसूक्ष्मविचाररसिकचोपडागोत्रीयपरीक्षकदेवजीसमभ्यर्थनया श्रीबृहत्खरतरग|च्छाधीश्वरयुगप्रधानश्रीपजिनचन्द्रसूरिसूरीश्वरशिष्यमुख्यपण्डितसकलचन्द्रगणिशिष्यवाचनाचार्यश्रीसमयसुन्दरगणिविरचितमल्पबहुत्वविचारगर्भित श्रीमहावीरदेवबृहत्स्तवनं संपूर्णम् ॥ LETMEERUARREAR BaselcosaksekcolhalGIGBellwoladiwaliBeeGIGeolalsotselseisalcoviesdiselsewoseisoGOG4 समाप्तमिदं सावचूरिकमल्पबहुत्वविचारगर्भितं श्रीमहावीरस्तवनम् । yeyesyenyeagenyenyenyonyogeneryoneryonergeneryoneneroyeeyeseaegeregroyeyenemergeneyes / R
Page #17
--------------------------------------------------------------------------
________________ // अर्हम् ॥ ॥ महादण्डकस्तोत्रापरपर्यायाल्पबहुत्वविचारस्तवनम् ॥ (अवचूर्या समलङ्कृतम् ) | भीमे भवंमि भमिओ जिणिंद आणाइवजिओ जाई । जिआप्पबहुट्टाणाइं विन्नविस्सामि ताइं अहं ॥ 1 ॥ गव्भयमणुया थोवा 1 संखगुणा थी 2 असंखगुण दुन्नि । बायरपज्जग्गि 3 अणुत्तरा सुरा 4 सत्त संख इमे 2 ॥ भीमे0 ॥ 1 ॥ स्तोका गर्भजमनुष्याः, संख्येयकोटा कोटीप्रमाणत्वात् 1 | मनुष्यस्त्रियः संख्येयगुणाः, सप्तविंशतिगुणत्वात् सप्तविंशत्यधिकत्वाच्च । उक्तं च- " तिगुणा तिरुवाहिया सगवीसगुणा उ सत्तावीसहिया । बत्तीसगुणा वत्ती - साहिअ तिरिनरसुरत्थि कमा 1 ॥ " 2 / बादराग्नयः पर्याप्ता असंख्येयगुणाः, कतिपयवर्गन्यूनावलिकाघनसमयप्रमाणत्वात् । इदमुक्तं भवति -- असंख्येया आवलिकावर्गास्तावन्त एव ग्राह्या यावद्भिरावलिकाया घनो न पूर्यते, असत्कल्पनया आवलिकायां दश 10 समयाः कल्प्यन्ते तद्वर्गे 100 एते चासंख्यातवर्गाः कल्पनया दशापि भवन्ति, परं तावन्तो न कल्प्यन्ते, धनस्य संपूर्णस्य संभवात् । तथा ह्यावलिकायां दश समयास्तेषां च घनः सहस्रं दशभिरपि तद्वगैः सहस्रं 1 "बायरपजग्गि 3 अणुत्तरसुरा य 4 कम सत्त संख इमे" इत्येवंरूपेण क्वचित् । 2 "सप्तविंशत्यधिकसप्तविंशतिगुणत्वात्" इत्यपि कचित् । 3 इतोर्वाकू - " तावता " इत्यधिकं क्वचित् । 4 कचित् "संपूर्णतासंभवात्" इत्यपि ॥
Page #18
--------------------------------------------------------------------------
________________ महादं. स्तो. ॥ 7 ॥ संपद्यते इति घन संपूर्णता । तस्मादष्टौ नव वावलिकागर्भा वर्गाः कल्प्यन्ते । तथा च सति 800/900 प्रमाणा वा सद्भा वितस्त्वसंख्येया बादरपर्याप्ता अग्निकायिकाः सिद्धाः स्युः 3 / अनुत्तरोपपातिनोऽसंख्येयाः, प्रमाणाङ्गुलश्रेण्यसंख्येय भागप्रदेशराशिप्रमाणत्वात् क्षेत्रपल्योपमासंख्येय भागवर्तिनभः प्रदेशराशितुल्या इत्यर्थः 4 ॥ 2 ॥ उवरिम 5 मज्झिम 6 हिट्टिम 7 अचुया 8 रण 9 पाणया 10 णय 11 सुराय । चौदस असंख माघवै 12 मघा 13 सहसार 14 महसुका 15 ॥ 3 ॥ उपरितनचैवेयक त्रिकदेवा: संख्येयगुणाः, बृहत्तराङ्गुलश्रेणिसंख्येय भागप्रदेशराशिप्रमाणत्वात् । यतोऽनुत्तरसुराणां पञ्च, उपरितनयैवेयक त्रिके शतं विमानानां प्रतिविमानं वासंख्येया देवा यथा चाधोऽधोविमानानि तथा तथा देवा अपि प्राचुर्येण लभ्यन्त इति । एवमुत्तरचापि भावना यावदानतः 5 | मध्यमत्रैवेयकदेवाः संख्येयगुणाः 6 / अधस्तनयैवेयकदेवाः संख्येयगुणाः 7 / अच्युतदेवाः संख्येयगुणाः 8 / आरणदेवाः संख्येयगुणाः 9 / यद्यपि आरणाच्युतौ समश्रेणीको समविमान संख्याको च; तथापि कृष्णपाक्षिकास्तथास्वाभाव्यात्प्राचुर्येण दक्षिणस्यामुत्पद्यन्ते नोत्तरस्याम् । बहवश्च कृष्णपा - क्षिकाः स्तोकाः शुपाक्षिका इति । येषां किंचिदूनपुद्गलपरावर्तार्धमात्र संसारस्ते शुक्लपाक्षिकाः, अन्ये तु कृष्णपाक्षिकाः । तथास्वाभाव्यं च पूर्वाचार्यैरेवमवर्ण्यत - कृष्णपाक्षिका दीर्घसंसारिणः ते च बहुपापोदयाद्भवन्ति, ते च क्रूरकर्माणः, प्रायस्तथा स्वाभाव्यात् । भवसिद्धिका अपि दक्षिणस्यामुत्पद्यन्ते, न शेषासु दिक्षु । उक्तं च- " पायमिह कूरकम्मा भवसिद्धी 1" - रेवं वर्ण्यते" इत्यपि क्वचित् ॥ सावचूरि0 ॥ 7 ॥
Page #19
--------------------------------------------------------------------------
________________ आ ट w aanHILAIMILMiDuraKAHASWERSamacaramin आवि दाहिणल्लेसु । नेरइयतिरियमणुया सुराइठाणेसु गच्छति 1 ॥ " प्राणतदेवाः संख्येयगुणाः 10 आनतदेवाः संख्ये यगुणाः 11 / सप्तमपृथिवीनारका असंख्येयगुणाः, घनीकृतलोकैकप्रादेशिकीश्रेण्यसंख्येयभागवर्तिनभ प्रदेशराशितुल्या, 18 परं श्रेण्यसंख्येयभागोऽसंख्येयभेदभिन्नस्तेन यथोत्तरमसंख्येयगुणाः 12 / षष्ठ्यामसंख्येयगुणाः 13 / सहस्रारेऽसंख्येयगुणाः 14 शुक्रेऽसंख्येयगुणाः, यतः सहस्रारे 6 शुक्रे 40 सहस्राणि विमानानामधोऽधोविमानेषु देवानां भुभुत्र्त्वाच्च्15॥3॥ रिट्टा 16 लंतक 17 अंजण 18 बंभय 19 वालुय 20 महिंद 21 सणकुमरा 22 / सकरपह 23 मुच्छिमनर 24 ईसाणसुरा य 25 अह तिन्नि ॥ 4 ॥ ततः पञ्चभ्यां नरकपृथिव्यामसंख्येयगुणाः 16 / ततो लान्तकदेवा असंख्येयगुणाः 17 / ततश्चतुर्थ्यां नैरयिका असंख्येयगुणाः 18 / ततो ब्रह्मदेवलोके देवा असंख्येयगुणाः 19 / ततस्तृतीयस्यां नरकपृथिव्यां नैरयिका असंख्ययगुणाः 20 / ततो माहेन्द्रदेवा असंख्येयगुणाः 21 / ततः सनत्कुमारदेवा असंख्येयगुणाः 22 / ततो द्वितीयस्यां नारका असं. ख्येयगुणाः 23 / ततः संमूच्छिपमनुष्या असंख्येयगुणाः 24 / तत ईशानदेवा असंख्येयगुणाः 25 / अङ्गुलमात्रक्षेत्रा. देशराशेः संबन्धिनि द्वितीयवर्गमूले तृतीयवर्गमूलेन गुणिते यावान् प्रदेशराशिर्भवति तावत्प्रमाणासु घनीकृतलोकस्यैकप्रादेशिकीषु श्रेणिषु यावन्तो नभप्रदेशास्तावत्प्रमाण iishaandevdeviismudaayH| तद्गतकिजिदूनद्वात्रिंशत्तमभागकल्पा ईशानदेवाः । इदमुक्तं भवति-प्रतरस्याङ्गलप्रमाणं यत् क्षेत्र तत्र सद्भावतोऽसंख्याताः प्रदेशाः, ते च 256 परिकल्प्यन्ते । 1 "अह संखा" इत्यपि । / ASLEE m uKEERENNETREE AnnuaHICHANEESHEREMElatAkA
Page #20
--------------------------------------------------------------------------
________________ Rameen महादं.स्तो. अस्य च राशेः प्रथम द्वितीयं तृतीयं च वर्गमूलं गृह्यते, तानि च क्रमात् 16 / 4 / 2 प्रमाणानि परिकल्प्यन्ते । द्वितीयं सावचूरि0 4 तृतीयेन 2 गुणितं 8 प्रदेशा एतावतीषु प्रतरश्रेणिषु यावन्त आकाशप्रदेशास्तावन्त्य ईशानदेवदेव्यः । प्रस्तुतसूत्रे सामान्येनेशानादिव्यन्तरपर्यन्ता असंख्येयश्रेणिसमा उक्काः। स्वस्वस्थाने किञ्चिद्विशेषोऽपि दर्शयिष्यते ॥ 4 ॥ ईसाणदेवि 26 सोहंमजुअल 27 / 28 संखा असंख भवणवई 29 / तद्देवी संखगुणा 30 असंख रयणपह 31 खगपुरिसा 32 ॥ 5 ॥ 18 ईशानदेव्यः संख्येयगुणाः 26 / सौधर्मदेवाः संख्येयगुणाः । माहेन्द्रापेक्षया सनत्कुमारदेवा असंख्येयगुणा उक्ताः, द इहापि दक्षिणस्यां कृष्णपाक्षिकोत्पत्यादिपूर्वोक्तयुक्तः समानत्वेऽप्यत्र संख्येयगुणत्वं, वचनप्रामाण्यात् 27 / सौधर्मदेव्यःला संख्येयगुणाः 28 / भवनवासिनो देवा असंख्येयगुणाः यतोऽङ्गलमात्रक्षेत्रप्रदेशराशेः संबन्धिनि प्रथमवर्गमूले द्वितीयद्र वर्गमूलेन गुणिते यावान् प्रदेशराशिर्भवति तावत्प्रमाणासु लोकश्रेणिषु यावन्तो नभःप्रदेशास्तावत्प्रमाणो भवनपतिदेवदेहै वीवर्गः, तद्गतकिश्चिदूनद्वात्रिंशत्तमभागकल्पाश्च देवाः 29 / संख्येयगुणाभवनपतिदेव्यः 30 / ततो रत्नप्रभानारका असं ख्येयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशेः प्रथमवर्गमूले द्वितीयवर्गमूलेन गुणिते यावान् प्रदेशराशिस्तावत्प्रमाणासु श्रेणिषु दू यावन्तो नभःप्रदेशास्तावत्प्रमाणत्वात् 31 ॥ ततः खगपञ्चेन्द्रियतिर्यगपुरुषा असंख्येयगुणाः, प्रतरासंख्येयभागवर्यसंख्ये-14 यश्रेणिनभ प्रदेशराशिप्रमाणत्वात् ॥ 32 ॥ 5 ॥ 1 "सोहमसुर 27 देवि 28 तओ" इत्येवंरूपेण कचित् ॥ GRASSICOSSOCIAIS
Page #21
--------------------------------------------------------------------------
________________ संखा खयरी 33 थल 34 / 35 जलयर 36 / 37 नंतर 38 / 39 जोइसाण 40/41 चौ जुअलं । कीवा नह 42 थल 43 जलयर 44 पजत्त चौरिंदिया 45 तेर ॥ 6 ॥ ततः खगपञ्चेन्द्रियस्त्रियः संख्येयगुणाः, त्रिगुणत्वात् 33 / स्थलचरपञ्चेन्द्रियतिर्यगूपुरुषाः संख्येयगुणाः, वृहत्तरप्रतरासंख्येय भागवर्त्य संख्येयश्रेणिगतनभःप्रदेशराशिप्रमाणत्वात् 34 / तेषां स्त्रियः संख्येयगुणाः, त्रिगुणत्वात् 35 / जलचरपञ्चेन्द्रियपुरुषाः संख्येयगुणाः, बृहत्तरप्रतरासंख्येयश्रेणिप्रदेशप्रमाणत्वात् 36 / तेषां स्त्रियः संख्येयगुणाः, त्रिगुणत्वात् 37 / ततो व्यन्तरदेवाः संख्येयगुणाः, यतः संख्ये ययोजन प्रमाणानि सूचिरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति, तावान् व्यन्तरदेवदेवीगणः तद्गतकिंचिदूनद्वात्रिंशत्तमभागकल्पा व्यन्तरपुरुषाः 38 / व्यन्तर्यः संख्येयगुणाः 39 / ज्योतिष्कदेवाः संख्येयगुणाः, ते हि सामान्यतः 256 अङ्गुलप्रमाणसूचीखण्डतुल्या यावन्त्य एकस्मिन् प्रतरे श्रेणयो भवन्ति तावत्प्रमाणाः, तद्गत किंचिदूनद्वात्रिंशत्तमभागकल्पा ज्योतिर्देवाः 40 / ततो ज्योतिर्देव्यः संख्येयगुणाः 41 / ततः खगपञ्चेन्द्रियतिर्यग्रषण्ढाः संख्येयगुणाः 42 / स्थलचरा नपुंसकाः संख्येयगुणाः 43 / ततो जलचरा नपुंसकाः संख्येयगुणाः 44 / ततः पर्याप्तचतुरिन्द्रिया संख्येयगुणाः 45 ॥ 6 ॥ पज पण 46 बिय 47 तींदिय 48 अहिआ assaMkha'paja पंचिंदी 49 / अहिया अपज्ज चौ 50 तिय 51 बींदि 52 बारस असंखइमे ॥ 7 ॥ ततः पञ्चेन्द्रियाः पर्याप्ताः संज्ञ्यसंज्ञिभेदेन विशेषाधिकाः 46 / पर्याप्ता द्वीन्द्रिया विशेषाधिकाः 47 / पर्याप्तास्त्रीन्द्रिया
Page #22
--------------------------------------------------------------------------
________________ अमुसरम् NUTENERARIEEE n महादं.स्तो. vishessaadhikaaH| यद्यपि पर्याप्तचतुरिन्द्रियादित्रीन्द्रियपर्यन्तानामङ्गलासंख्येयभागमात्राणि सूचिखण्डानि यावन्त्येकस्मिन् सावचूरिक प्रतरे भवन्ति तावत्प्रमाणत्वेऽपि अङ्गुलसंख्येयभागस्य संख्ययभेदत्वात् इत्थं विशेषाधिकत्वं न विरुद्धम् 48 / अपर्याप्ताः पञ्चेन्द्रिया असंज्ञिनो' संख्येयगुणाः, अङ्गुलासंख्येयभागमात्राणि सूचीरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवति । तावत्प्रमाणत्वात् 49 / अपर्याप्ताश्चतुरिन्द्रिया विशेषाधिकाः 50 / ततोऽपर्याप्तास्त्रीन्द्रिया विशेषाधिकाः 51 / ततोद्वी. न्द्रिया अपर्याता विशेषाधिकाः । अपर्याप्तपञ्चेन्द्रियादीनां चतुर्णा समानसंख्याप्रकारत्वेऽप्यनुलासंख्येयभागस्य विचित्रत्वादू इत्थं विशेषाधिकत्वमदुष्टम् 52 ॥ 7 ॥ वायरपज्जपरित्ता 53 निगोअ 54 भू 55 दग 56 समीर 57 तह अप्जा। थलग्गि 58 परित्त 59 निगोअ60 पुढवि 61 जल 62 पवण 63 सुहमग्गी 64 ॥ 8 ॥ प्रत्येकबादरजनस्पतयः पर्याप्ता असंख्येयगुणाः, द्वीन्द्रियादिवदेषामपि वक्ष्यमाणबादरपर्याप्त निगोदपृथिव्यप्कायिकानामपि च एकप्रतरगताकुलासंख्येयभागमात्रसूचीरूपखण्डप्रमाणत्वस्यान्यत्राविशेषणोक्तावप्यङ्गलासंख्येयभागस्यासंख्येयभेदत्वादसंख्येयगुणत्वाभिधानेऽपि न दोषः 53 / बादरनिगोदाः अनन्तकायिकशरीरूपाः पर्याप्ता असंख्येयगुणाः 54 ततो बादरपृथिवीकायिकाः पर्याप्ता असंख्येयगुणाः 55 / बादराप्कायिकाः pA~ptA असंख्येयगुणाः 56 / ततो वादरवायुका-Khan यिकाः पर्यावा असंख्येयगुणाः, घनीकृतलोकासंख्येयभागवर्त्यसंख्येयप्रतरगतनभःप्रदेशराशिप्रमाणत्वात् लोके सप्तरज्वायामविष्कम्भा एक प्रदेशप्रमाणपिण्डाः सर्वात्मनात्वसंख्येयनभःप्रदेशप्रमाणा उपर्युपरिव्यवस्थितप्रभूतमण्डका इवासंख्येयाः AMALSCRESCUSRESCRROUNSCA माआइनमै EEEEsAra REE
Page #23
--------------------------------------------------------------------------
________________ SASARAECRESCRECESSAGESEX प्रतराः सन्ति 57 / ततो बादरामयोऽपर्याप्ता असंख्येयगुणाः, असंख्येयलो काकाशप्रदेशराशिप्रमाणत्वात् 58 ॥ ततः प्रत्येक बादरवनस्पतयोऽपर्याप्ता असंख्ययगुणाः 59 / ततो वादरनिगोदा अपर्याप्ता असंख्येयगुणाः 60 / बादरपृथिव्योऽपर्याप्ता असंख्येयगुणाः 61 / बादरा अप्कायिका अपर्याप्ता असंख्येयगुणाः 62 / बादरवायवोऽपर्याप्ता असंख्येयगुणाः 63 / सू-151 माग्नयोऽपर्याप्ता असंख्येयगुणाः 64 ॥ 8 ॥ सुहमा अपजभू 65 वारि 66 वाउ 67 अहिआ पजग्गि 68 संखगुणा । भू 69 जल 70 निल 71 अहिअ निगोअ अपज 72 असंख पज संखा 73 ॥ 9 ॥ अभविय 74 परिवडिया 75 सिद्ध 76 पज्जबायरवणा 77 अणंतगुणा । बायरपज्जत्तहिया 78 अपजबायरवण 79 असंखा ॥ 10 ॥ सूक्ष्मपृथिव्योऽपर्याप्ता विशेषाधिकाः 65 / सूक्ष्मा कायिका अपर्याप्ता विशेषाधिकाः 66 / सूक्ष्मवायवोऽपर्याता विशे-र पाधिकाः 67 / सूक्ष्माग्नयः पर्याप्ताः सख्ययगुणाः 68 / सूक्ष्मपृथिवीकायिकाः पर्याप्ता विशेषाधिकाः 69 / सूक्ष्माप्कायिकाः पर्याप्ता विशेषाधिकाः 70 / सूक्ष्मवायवः पर्याप्ता विशेषाधिकाः 71 / सूक्ष्मनिगोदा अपर्याप्ता असंख्येयगुणाः 72 / सूक्ष्मनिगोदाः पर्याप्ताः संख्येयगुणाः,यद्यपिपर्याप्ताग्निकायिकादिपर्याप्तसूक्ष्मनिगोदपर्यन्ता अविशेषेणान्यत्रासंख्येयलोकाका-14 * शप्रदेशराशितुल्याः उक्ताः, तथापि लोकासंख्येयत्वस्यासंख्येयभेदभिन्नत्वादित्थमल्पबहुत्वमुपपन्नम् 73 ॥ 9 ॥ अभवसि RDCRENCRACHER-OCT--54- 555
Page #24
--------------------------------------------------------------------------
________________ सावचूरि0 महादं-स्तो. ॥ 10 ॥ द्धिका अनन्तगुणाः, जघन्ययुक्तानन्तकमानत्वात् 74 / प्रतिपतितसम्यग्दृष्टयोऽनन्तगुणाः, मध्यमयुक्तानन्तकमानत्वात् 75 / सिद्धा अनन्त गुणाः 76 / बादरपर्याप्ता वनस्पतयोऽनन्तगुणाः 77 / सामान्यतो वादरपर्याप्ता अधिकाः, बादरपर्याप्तपृथिव्यादीनां तत्र क्षेपात् 78 / ततो बादरापर्याप्तवनस्पतयोऽसंख्येयगुणाः, एकैकबादरनिगोदपर्याप्तनिश्रया असंख्येयानां बादरापर्याप्तनिगोदानां संभवात् 79 ॥ 10 ॥ बायर अपज 80 बायर 81 अहिया अस्संख सुहम अपज वणा 82 / सुहम अपजत्त अहिया 83 संखा सुहमवणपज्जत्ता 84 ॥ 11 ॥ अहिआ पजसुइमा 85 सुहम 86 भविय 87 णंत 88 वणि 89 गिदि 90 तिरि 91 मिच्छा 92॥ |अविरय 93 कसाय 94 छउमा 95 सजोगि 96 संसारि 97 सबजिया 98 ॥ 12 ॥ / ततः सामान्यतो वादरापर्याप्ता विशेषाधिकाः, बादरापर्याप्तपृथिव्यादीनां तत्र प्रक्षेपात् 80 / ततः सामान्यतो बादरा |विशेषाधिकाः, पर्याप्तानां तत्र प्रक्षेपात् 81 / ततः सूक्ष्मवनस्पतयोऽपर्याप्ता असंख्येयगुणाः 82 / ततः सामान्यतः 6 सूक्ष्मापर्याप्ता विशेषाधिकाः, सूक्ष्मापर्याप्तपृथिव्यादीनां तत्र प्रक्षेपात् 83 / ततः सूक्ष्मवनस्पतयः पर्याप्ताः संख्येयगुणाः, सूक्ष्मेषु अपर्याप्तेभ्यः पर्याप्तानां स्वभावत एव संख्येयगुणत्वात् 84 ॥ 11 ॥ ततः सामान्यतः सूक्ष्माः पर्याप्ता विशेषा|धिकाः, पर्याप्तसूक्ष्मपृथिव्यादीनामपि तत्र प्रक्षेपात् 85 / ततः सामान्यतः सूक्ष्मा विशेषाधिकाः, अपर्याप्तानामपि तत्र 1 "इतोऽग्रे--"मध्यमयुक्तानन्तकमानत्वात्" इत्यधिकं कचित् ॥ ॥ 10 ॥
Page #25
--------------------------------------------------------------------------
________________ हा प्रक्षेपात् 86 / ततो भवसिद्धिका विशेषाधिकाः, जघन्ययुक्तानन्तकमात्राभव्यपरिहारेण सर्वजीवानां भव्यत्वात् 87 / / ततः सामान्यतो । निगोदजीवा विशेषाधिकाः, प्रत्येकानां सर्वेषामपि मिलितानामसंख्येयलोकाकाशप्रदेशराशिप्रमाणत्वेव नाल्पत्वात् शेषाणां भव्यानामभव्यानां च बादरसूक्ष्मनिगोदेष्वेवातिप्राचुर्येण लभ्यमानत्वात् 88 ततः सामान्यतो वनस्पहातयो विशेषाधिकाः, यतः प्रत्येकवनस्पतीनामपि तत्र प्रक्षेपात् 89 / ततः सामान्यत एकेन्द्रिया विशेषाधिकाः, वाद-IG रसूक्ष्मपृथिव्यादीनामपि तत्र प्रक्षेपात् 90 / ततः सामान्यतस्तिर्यञ्चो विशेषाधिकाः, द्वीन्द्रियादीनामपि तत्र प्रक्षेपात् 91 ततो मिथ्यादृष्टयो विशेषाधिकाः, कतिपयाविरतसम्यग्दृष्ट्यादिव्यतिरेकेण सर्वजीवानां मिथ्यादृष्टित्वात् 92 / ततोऽविरता विशेषाधिकाः, अविरतसम्यग्दृष्टीनामपि तत्र क्षेपात् 93 / ततः सकपायिणो विशेषाधिकाः, देशविरतादीनामपि तत्र 1 क्षेपात् 94 / ततः छद्मस्था विशेषाधिकाः, उपशान्तमोहादीनामपि तत्र क्षेपात् 95 / ततः सयोगिनो विशेषाधिकाःसयोनागिकेवलिनामपि तत्र प्रक्षेपात् 96 ॥ ततो भवस्था विशेषाधिकाः, अयोगिकेवलिनामपि तत्र प्रक्षेपात् 97 / सर्वजीवा विशे-- PSAdhikAH, सिद्धानामपि तत्र प्रक्षेपात् 98 ॥ 12 ॥ 18 गुणतीसांकतुल्ला मणुआ तेसि नराहवीसंसे । इगरूवूण जहन्ना सेसा इत्थी उ गब्भभवा ॥ 13 ॥ 5 पर्याप्तस्थूलवणादिसर्वजीवान्ताः सर्वेमध्यमानन्तके वर्तन्ते । "जहन्नपए संखिज्जा" इति जघन्यपदं नाम यत्र सर्वस्तो|का मनुष्याः प्राप्यन्ते किमत्र संमूर्छिमानां ग्रहणमुत गर्भव्युत्क्रान्तिकानाम् ? गर्भजानां सदावस्थायितया तेषामेव ग्रहणं । संमूर्छिमविरहे सर्वस्तोकतया प्राप्यमाणत्वात् । उत्कृष्टपदे तूभयेषामपि ग्रहणम् । एक रूपं संस्थापयित्वा षण्णवतिवारान् द्विगुणद्विगुणीक्रियते, कृते चैकोनत्रिंशदङ्करूपा मनुष्यसंख्या जघन्यपदे समेति "इगरूवूणजहन्ना" इति ॥ 13 ॥ RSS RESMSACSROGRESSIOSREES
Page #26
--------------------------------------------------------------------------
________________ महादं स्तो. किंचूणावलिघणसमयरासितुल्ला उ बायरपजग्गी । णुत्तरसुराइ अट्ठ u khittapalovama asNkhNse||14|| सावरि0 आवलिकासमय 10 वर्गस्य 100 कतिपयसमयन्यूनरावलिकासमय 8 गुणितस्य 80 यावान् समयराशिस्तावत्प्रमाणा ॥ 11 ॥ ल बादरपर्याप्ताग्निजीवाः । उक्तं च--"आवलिआ वग्गोणावलिआइ गुणिओ हि वायरा तेऊ" ॥ 14 ॥ माघवयाई तेरस कमसो सेढी असंखभागेणं । सतरस ईसाणाई असंखसेढिप्पएससमा ॥ 15 ॥ | सप्तरज्वेकप्रादेशिकश्रेण्यसंख्येयभागप्रदेशराशितुल्या अङ्गुलमात्रक्षेत्रप्रदेशराशेः कल्पनया 256 रूपस्य संबन्धेन द्वितीजयवर्गमूले तृतीयवर्गमूलेन गुणिते यावान् प्रदेशराशिस्तावन्मितश्रेणिप्रदेशप्रमाणाः 1 / 15 ॥ तिगुणा तिरूवाहिआ सगवीसगुणा उ sttviishiyaa। बत्तीसगुणा बत्तीस अहिअतिरिनरसुरत्थि कमाल PI षट्पञ्चाशदधिकशतद्वयाङ्गुलप्रमाणैकप्रादेशिकश्रेणिमात्राणि खण्डानि यावन्ति एकस्मिन् प्रतरे भवन्ति, येषां द्वात्रिं-18 शत्तमो भाग्स्ताव्त्प्र्मान्नादेव्पुरुस्साः|तेभ्यो द्वात्रिंशत्तमे भागे प्रसारिते यावान् प्रदेशराशिः स्यात् तावत्प्रमाणाः सुरस्त्रियः16॥ हा कीवखयराइसत्तसु अंगुलसंखं सपयरसेढिहरे । अपजपणिंदादट्टसु अंगुलास्संखभागो a॥17॥ एकस्मिन् प्रतरे यावन्त्यङ्गुलप्रमाणसंख्येयभागमात्राणि सूचीखण्डानि भवन्ति तावत्प्रमाणाकुलासंख्येयभागमात्राणि 4 ॥ सूचीरूपखण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणाः ॥ 17 ॥ 5. 1 चतुर्दशगाथातः समारभ्यावेतना सर्वाप्यवचूरिः एकस्मिन्नेव पुस्तके समुपलभ्यते, परं सोपयोगिनीति मूल आहता ॥ ॥ 11 ॥
Page #27
--------------------------------------------------------------------------
________________ अस्संखपयरतुल्ला वायरपज्जत्तवाउकाया य । वायरापज्जजलणाइ सोल अस्संखलोगसमा ॥ 18 ॥ अभवियचउत्थणंते पंचमि सम्माइ परिवडिय सिद्धा|सेसा अहमणंते पजथूलवणाइ बावीसं ॥ 19 ॥ इय महदंडमसैं भमिओणुत्तरपयत्थसिद्धि विणा । संपइ तुह आणठिओ सामि अणुत्तरपयं देसु ॥ 20 ॥ ॥ समाप्तमिदं महादण्डकस्तोत्रापरपर्यायाल्पबहुत्वविचारस्तवनम् ॥ ALSRIENCIENCECTESUSCHOOLESTEGOROCK DIGOGolmosomesesselbowelwalpiploisolve@Display * समाप्तमिदं सावचूरिकमल्पबहुत्वविचारगर्भितं म्हाद्न्न्द्द्क्स्तोत्र्म्॥ ए येनेर्येननायेगेन्येएयोस्योर्येनेर्जेरेमोगेन्रेसेरेएमोर्येसोमेग्रेएनेर्येन्येयेयोसेस्सगे
Page #28
--------------------------------------------------------------------------
________________ - - --- -- - -- samAptamidaMsAvacUrikamalpabahutvavicAragarbhitaM mhaadnnddkstotrm| -SERS-SHRS-RS-SERED 109106100106100109.12.100000000000000000000000sonli ANSAMACPNAPNARASTAVAASTAR