SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ amusaram NUTENERARIEEE n महादं.स्तो. विशेषाधिकाः। यद्यपि पर्याप्तचतुरिन्द्रियादित्रीन्द्रियपर्यन्तानामङ्गलासंख्येयभागमात्राणि सूचिखण्डानि यावन्त्येकस्मिन् सावचूरिक प्रतरे भवन्ति तावत्प्रमाणत्वेऽपि अङ्गुलसंख्येयभागस्य संख्ययभेदत्वात् इत्थं विशेषाधिकत्वं न विरुद्धम् ४८ । अपर्याप्ताः पञ्चेन्द्रिया असंज्ञिनोऽ संख्येयगुणाः, अङ्गुलासंख्येयभागमात्राणि सूचीरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवति । तावत्प्रमाणत्वात् ४९ । अपर्याप्ताश्चतुरिन्द्रिया विशेषाधिकाः ५० । ततोऽपर्याप्तास्त्रीन्द्रिया विशेषाधिकाः ५१ । ततोद्वी. न्द्रिया अपर्याता विशेषाधिकाः । अपर्याप्तपञ्चेन्द्रियादीनां चतुर्णा समानसंख्याप्रकारत्वेऽप्यनुलासंख्येयभागस्य विचित्रत्वादू इत्थं विशेषाधिकत्वमदुष्टम् ५२ ॥७॥ वायरपज्जपरित्ता ५३ निगोअ ५४ भू ५५ दग ५६ समीर ५७ तह अपजा। थलग्गि ५८ परित्त ५९ निगोअ६० पुढवि ६१ जल ६२ पवण ६३ सुहमग्गी ६४ ॥८॥ प्रत्येकबादरजनस्पतयः पर्याप्ता असंख्येयगुणाः, द्वीन्द्रियादिवदेषामपि वक्ष्यमाणबादरपर्याप्त निगोदपृथिव्यप्कायिकानामपि च एकप्रतरगताकुलासंख्येयभागमात्रसूचीरूपखण्डप्रमाणत्वस्यान्यत्राविशेषणोक्तावप्यङ्गलासंख्येयभागस्यासंख्येयभेदत्वादसंख्येयगुणत्वाभिधानेऽपि न दोषः ५३ । बादरनिगोदाः अनन्तकायिकशरीरूपाः पर्याप्ता असंख्येयगुणाः ५४ ततो बादरपृथिवीकायिकाः पर्याप्ता असंख्येयगुणाः ५५ । बादराप्कायिकाः पाँप्ता असंख्येयगुणाः ५६ । ततो वादरवायुका-Khan यिकाः पर्यावा असंख्येयगुणाः, घनीकृतलोकासंख्येयभागवर्त्यसंख्येयप्रतरगतनभःप्रदेशराशिप्रमाणत्वात् लोके सप्तरज्वायामविष्कम्भा एक प्रदेशप्रमाणपिण्डाः सर्वात्मनात्वसंख्येयनभःप्रदेशप्रमाणा उपर्युपरिव्यवस्थितप्रभूतमण्डका इवासंख्येयाः AMALSCRESCUSRESCRROUNSCA maaaainamai EEEEसार REE
SR No.600336
Book TitleAlpbahutva Garbhitam Mahavir Stavanam
Original Sutra AuthorN/A
AuthorSamaysundar Gani
PublisherAtmanand Jain Sabha
Publication Year1914
Total Pages28
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy