________________
SASARAECRESCRECESSAGESEX
प्रतराः सन्ति ५७। ततो बादरामयोऽपर्याप्ता असंख्येयगुणाः, असंख्येयलो काकाशप्रदेशराशिप्रमाणत्वात् ५८॥ ततः प्रत्येक बादरवनस्पतयोऽपर्याप्ता असंख्ययगुणाः ५९। ततो वादरनिगोदा अपर्याप्ता असंख्येयगुणाः ६०। बादरपृथिव्योऽपर्याप्ता असंख्येयगुणाः ६१। बादरा अप्कायिका अपर्याप्ता असंख्येयगुणाः ६२। बादरवायवोऽपर्याप्ता असंख्येयगुणाः ६३ । सू-151 माग्नयोऽपर्याप्ता असंख्येयगुणाः ६४ ॥८॥
सुहमा अपजभू ६५ वारि ६६ वाउ ६७ अहिआ पजग्गि ६८ संखगुणा । भू ६९ जल ७० निल ७१ अहिअ निगोअ अपज ७२ असंख पज संखा ७३ ॥९॥ अभविय ७४ परिवडिया ७५ सिद्ध ७६ पज्जबायरवणा ७७ अणंतगुणा ।
बायरपज्जत्तहिया ७८ अपजबायरवण ७९ असंखा ॥ १०॥ सूक्ष्मपृथिव्योऽपर्याप्ता विशेषाधिकाः ६५ । सूक्ष्मा कायिका अपर्याप्ता विशेषाधिकाः ६६ । सूक्ष्मवायवोऽपर्याता विशे-र पाधिकाः ६७ । सूक्ष्माग्नयः पर्याप्ताः सख्ययगुणाः ६८ । सूक्ष्मपृथिवीकायिकाः पर्याप्ता विशेषाधिकाः ६९ । सूक्ष्माप्कायिकाः पर्याप्ता विशेषाधिकाः ७०। सूक्ष्मवायवः पर्याप्ता विशेषाधिकाः ७१। सूक्ष्मनिगोदा अपर्याप्ता असंख्येयगुणाः ७२।
सूक्ष्मनिगोदाः पर्याप्ताः संख्येयगुणाः,यद्यपिपर्याप्ताग्निकायिकादिपर्याप्तसूक्ष्मनिगोदपर्यन्ता अविशेषेणान्यत्रासंख्येयलोकाका-14 * शप्रदेशराशितुल्याः उक्ताः, तथापि लोकासंख्येयत्वस्यासंख्येयभेदभिन्नत्वादित्थमल्पबहुत्वमुपपन्नम् ७३ ॥९॥ अभवसि
RDCRENCRACHER-OCT--54-
555